पूर्णः प्रभुः स्वसृष्टौ व्याप्तः पटस्य वस्त्रस्य वस्त्रस्य इव। एकत्वेऽपि सः बहुरूपेण प्रकटितः अस्ति । सिद्धेश्वरस्य सम्पूर्णं ज्योतिः वासः वासः वस्त्रं इव परिपूर्णगुरुः।
यद्यपि कर्णानां दृष्टिश्रवणशक्तिः भिन्ना तथापि तेषां दिव्यवचनेषु निमग्नता समाना एव । यथा नदीतीरद्वयं समानं तथा सत्यगुरुः प्रभुः ।
चन्दनवृक्षस्य समीपे वर्धमानाः विविधाः वनस्पतयः समानाः सन्ति यतः ते सर्वे चन्दनस्य गन्धं प्राप्नुवन्ति । दार्शनिक-शिलास्पर्शात् च सर्वे धातुः यत्किमपि, सुवर्णं भवति अतः समानम्। सि०
सच्चिगुरुतः नेत्रेषु ज्ञानकोलोरियमं प्राप्य गुरुस्य साधकः शिष्यः तस्मिन् निवसन् अपि मायायाः सर्वकलङ्करहितः भवति। सर्वद्वन्द्वं पातयति गुरुप्रज्ञामाश्रितः | (२७७) ९.