कवित सवैय भाई गुरुदासः

पुटः - 277


ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਪੂਰਨ ਪਰਮਜੋਤਿ ਓਤਿ ਪੋਤਿ ਸੂਤ੍ਰ ਗਤਿ ਏਕ ਹੀ ਅਨੇਕ ਹੈ ।
पूरन ब्रहम गुर पूरन परमजोति ओति पोति सूत्र गति एक ही अनेक है ।

पूर्णः प्रभुः स्वसृष्टौ व्याप्तः पटस्य वस्त्रस्य वस्त्रस्य इव। एकत्वेऽपि सः बहुरूपेण प्रकटितः अस्ति । सिद्धेश्वरस्य सम्पूर्णं ज्योतिः वासः वासः वस्त्रं इव परिपूर्णगुरुः।

ਲੋਚਨ ਸ੍ਰਵਨ ਸ੍ਰੋਤ ਏਕ ਹੀ ਦਰਸ ਸਬਦ ਵਾਰ ਪਾਰ ਕੂਲ ਗਤਿ ਸਰਿਤਾ ਬਿਬੇਕ ਹੈ ।
लोचन स्रवन स्रोत एक ही दरस सबद वार पार कूल गति सरिता बिबेक है ।

यद्यपि कर्णानां दृष्टिश्रवणशक्तिः भिन्ना तथापि तेषां दिव्यवचनेषु निमग्नता समाना एव । यथा नदीतीरद्वयं समानं तथा सत्यगुरुः प्रभुः ।

ਚੰਦਨ ਬਨਾਸਪਤੀ ਕਨਿਕ ਅਨਿਕ ਧਾਤੁ ਪਾਰਸ ਪਰਸਿ ਜਾਨੀਅਤ ਜਾਵਦੇਕ ਹੈ ।
चंदन बनासपती कनिक अनिक धातु पारस परसि जानीअत जावदेक है ।

चन्दनवृक्षस्य समीपे वर्धमानाः विविधाः वनस्पतयः समानाः सन्ति यतः ते सर्वे चन्दनस्य गन्धं प्राप्नुवन्ति । दार्शनिक-शिलास्पर्शात् च सर्वे धातुः यत्किमपि, सुवर्णं भवति अतः समानम्। सि०

ਗਿਆਨ ਗੁਰ ਅੰਜਨ ਨਿਰੰਜਨ ਅੰਜਨ ਬਿਖੈ ਦੁਬਿਧਾ ਨਿਵਾਰਿ ਗੁਰਮਤਿ ਏਕ ਟੇਕ ਹੈ ।੨੭੭।
गिआन गुर अंजन निरंजन अंजन बिखै दुबिधा निवारि गुरमति एक टेक है ।२७७।

सच्चिगुरुतः नेत्रेषु ज्ञानकोलोरियमं प्राप्य गुरुस्य साधकः शिष्यः तस्मिन् निवसन् अपि मायायाः सर्वकलङ्करहितः भवति। सर्वद्वन्द्वं पातयति गुरुप्रज्ञामाश्रितः | (२७७) ९.