गुरुप्रधानानाम् प्रेमसम्बन्धः पाषाणपट्टे आकृष्यमाणरेखा इव अमिटः । अर्थात् गुरुप्रधानानां सङ्गतिस्य महत्त्वम् अस्ति यत्, दुर्भावना वा वैरभावः वा नास्ति।
स्वार्थिनः प्रेम जले आकृष्टरेखा इव क्षणिकं भवति, तेषां वैरं तु शिलापट्टिकायाः रेखा इव तिष्ठति । तेषां अङ्गस्य भागः भवति ।
गुरुप्रधानानाम् प्रेम काष्ठवत् भवति यत् अग्निं तस्मिन् निगूढं करोति यदा तु स्वेच्छा जनानां प्रेम तस्य विरुद्धः भवति। गङ्गा-नद्याः शुद्धोदकं मद्येन सह मिश्रिते सति दूषितं भवति मद्यस्य तु नदीजलेन सह मिश्रिते सति
नीचमशुद्धचित्तः सर्प इव दुष्टगुणात् दुष्कृतं करोति । सदैव हानिं कर्तुं सज्जं भवति। गुरुप्रधानः तु बकवत् सदा सत्कर्म कर्तुं सज्जः भवति। (२९७) ९.