कवित सवैय भाई गुरुदासः

पुटः - 297


ਸਾਧ ਕੀ ਸੁਜਨਤਾਈ ਪਾਹਨ ਕੀ ਰੇਖ ਪ੍ਰੀਤਿ ਬੈਰ ਜਲ ਰੇਖ ਹੁਇ ਬਿਸੇਖ ਸਾਧ ਸੰਗ ਮੈ ।
साध की सुजनताई पाहन की रेख प्रीति बैर जल रेख हुइ बिसेख साध संग मै ।

गुरुप्रधानानाम् प्रेमसम्बन्धः पाषाणपट्टे आकृष्यमाणरेखा इव अमिटः । अर्थात् गुरुप्रधानानां सङ्गतिस्य महत्त्वम् अस्ति यत्, दुर्भावना वा वैरभावः वा नास्ति।

ਦੁਰਜਨਤਾ ਅਸਾਧ ਪ੍ਰੀਤਿ ਜਲ ਰੇਖ ਅਰੁ ਬੈਰੁ ਤਉ ਪਾਖਾਨ ਰੇਖ ਸੇਖ ਅੰਗ ਅੰਗ ਮੈ ।
दुरजनता असाध प्रीति जल रेख अरु बैरु तउ पाखान रेख सेख अंग अंग मै ।

स्वार्थिनः प्रेम जले आकृष्टरेखा इव क्षणिकं भवति, तेषां वैरं तु शिलापट्टिकायाः रेखा इव तिष्ठति । तेषां अङ्गस्य भागः भवति ।

ਕਾਸਟ ਅਗਨਿ ਗਤਿ ਪ੍ਰੀਤਿ ਬਿਪਰੀਤਿ ਸੁਰਸਰੀ ਜਲ ਬਾਰੁਨੀ ਸਰੂਪ ਜਲ ਗੰਗ ਮੈ ।
कासट अगनि गति प्रीति बिपरीति सुरसरी जल बारुनी सरूप जल गंग मै ।

गुरुप्रधानानाम् प्रेम काष्ठवत् भवति यत् अग्निं तस्मिन् निगूढं करोति यदा तु स्वेच्छा जनानां प्रेम तस्य विरुद्धः भवति। गङ्गा-नद्याः शुद्धोदकं मद्येन सह मिश्रिते सति दूषितं भवति मद्यस्य तु नदीजलेन सह मिश्रिते सति

ਦੁਰਮਤਿ ਗੁਰਮਤਿ ਅਜਯਾ ਸਰਪ ਗਤਿ ਉਪਕਾਰੀ ਅਉ ਬਿਕਾਰੀ ਢੰਗ ਹੀ ਕੁਢੰਗ ਮੈ ।੨੯੭।
दुरमति गुरमति अजया सरप गति उपकारी अउ बिकारी ढंग ही कुढंग मै ।२९७।

नीचमशुद्धचित्तः सर्प इव दुष्टगुणात् दुष्कृतं करोति । सदैव हानिं कर्तुं सज्जं भवति। गुरुप्रधानः तु बकवत् सदा सत्कर्म कर्तुं सज्जः भवति। (२९७) ९.