कवित सवैय भाई गुरुदासः

पुटः - 171


ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਚਰਨ ਕਮਲ ਜਸ ਆਨਦ ਸਹਜ ਸੁਖ ਬਿਸਮ ਕੋਟਾਨਿ ਹੈ ।
पूरन ब्रहम गुर चरन कमल जस आनद सहज सुख बिसम कोटानि है ।

आकाशज्ञस्य भगवतः प्रतिरूपस्य सत्यगुरुस्य स्तुतिगानस्य शान्तस्य आनन्दस्य पुरतः जगतः कोटिशो आरामाः अपर्याप्ताः भवन्ति।

ਕੋਟਨਿ ਕੋਟਾਨਿ ਸੋਭ ਲੋਭ ਕੈ ਲੁਭਿਤ ਹੋਇ ਕੋਟਨਿ ਕੋਟਾਨਿ ਛਬਿ ਛਬਿ ਕੈ ਲੁਭਾਨ ਹੈ ।
कोटनि कोटानि सोभ लोभ कै लुभित होइ कोटनि कोटानि छबि छबि कै लुभान है ।

सच्चिगुरोः पुण्यपादवैभवेन जगतः कोटिः भव्याः मोहिताः भवन्ति। सच्चे गुरुस्य चरणसौन्दर्यस्य उपरि कोटिशो लौकिकसौन्दर्यः समाधिं गच्छन्ति।

ਕੋਮਲਤਾ ਕੋਟਿ ਲੋਟ ਪੋਟ ਹੁਇ ਕੋਮਲਤਾ ਕੈ ਸੀਤਲਤਾ ਕੋਟਿ ਓਟ ਚਾਹਤ ਹਿਰਾਨਿ ਹੈ ।
कोमलता कोटि लोट पोट हुइ कोमलता कै सीतलता कोटि ओट चाहत हिरानि है ।

सच्चे गुरुस्य पादकोमलतायाः उपरि जगतः कोटिशो कोमलतायाः बलिदानं भवति। कोटिशो शान्ताः तस्य शरणं अन्विष्य विस्मिताः भवन्ति।

ਅੰਮ੍ਰਿਤ ਕੋਟਾਨਿ ਅਨਹਦ ਗਦ ਗਦ ਹੋਤ ਮਨ ਮਧੁਕਰ ਤਿਹ ਸੰਪਟ ਸਮਾਨਿ ਹੈ ।੧੭੧।
अंम्रित कोटानि अनहद गद गद होत मन मधुकर तिह संपट समानि है ।१७१।

कोटि-कोटि-अमृतानि सत्यगुरु-पवित्रपाद-अमृतस्य उपरि गागा गच्छन्ति। यथा भृङ्गः पुष्पस्य मधुरं अमृतं गभीरं चूषयित्वा भुङ्क्ते तथा गुरुचेतनः सत्यस्य पुण्यपादसुगन्धे निमग्नः तिष्ठति