आकाशज्ञस्य भगवतः प्रतिरूपस्य सत्यगुरुस्य स्तुतिगानस्य शान्तस्य आनन्दस्य पुरतः जगतः कोटिशो आरामाः अपर्याप्ताः भवन्ति।
सच्चिगुरोः पुण्यपादवैभवेन जगतः कोटिः भव्याः मोहिताः भवन्ति। सच्चे गुरुस्य चरणसौन्दर्यस्य उपरि कोटिशो लौकिकसौन्दर्यः समाधिं गच्छन्ति।
सच्चे गुरुस्य पादकोमलतायाः उपरि जगतः कोटिशो कोमलतायाः बलिदानं भवति। कोटिशो शान्ताः तस्य शरणं अन्विष्य विस्मिताः भवन्ति।
कोटि-कोटि-अमृतानि सत्यगुरु-पवित्रपाद-अमृतस्य उपरि गागा गच्छन्ति। यथा भृङ्गः पुष्पस्य मधुरं अमृतं गभीरं चूषयित्वा भुङ्क्ते तथा गुरुचेतनः सत्यस्य पुण्यपादसुगन्धे निमग्नः तिष्ठति