कवित सवैय भाई गुरुदासः

पुटः - 558


ਜੈਸੇ ਪਾਟ ਚਾਕੀ ਕੇ ਨ ਮੂੰਡ ਕੇ ਉਠਾਏ ਜਾਤ ਕਲਾ ਕੀਏ ਲੀਏ ਜਾਤ ਐਂਚਤ ਅਚਿੰਤ ਹੀ ।
जैसे पाट चाकी के न मूंड के उठाए जात कला कीए लीए जात ऐंचत अचिंत ही ।

यथा जलपिष्टचक्रे पेषणशिला शिरसि उत्थापनेन हर्तुं न शक्यते किन्तु केनचित् विधिना वा यन्त्रेण वा आकर्षितुं शक्यते

ਜੈਸੇ ਗਜ ਕੇਹਰ ਨ ਬਲ ਕੀਏ ਬਸ ਹੋਤ ਜਤਨ ਕੈ ਆਨੀਅਤ ਸਮਤ ਸਮਤ ਹੀ ।
जैसे गज केहर न बल कीए बस होत जतन कै आनीअत समत समत ही ।

यथा सिंहगजौ बलेन नियन्त्रितुं न शक्यन्ते, किन्तु विशेषविधिप्रयोगेन सुलभतया वशं कर्तुं शक्यन्ते ।

ਜੈਸੇ ਸਰਿਤਾ ਪ੍ਰਬਲ ਦੇਖਤ ਭਯਾਨ ਰੂਪ ਕਰਦਮ ਚੜ੍ਹ ਪਾਰ ਉਤਰੈ ਤੁਰਤ ਹੀ ।
जैसे सरिता प्रबल देखत भयान रूप करदम चढ़ पार उतरै तुरत ही ।

यथा प्रवहति नदी भयङ्कररूपेण दृश्यते परन्तु नौकायाः सहजतया शीघ्रं च लङ्घयितुं शक्यते।

ਤੈਸੇ ਦੁਖ ਸੁਖ ਬਹੁ ਬਿਖਮ ਸੰਸਾਰ ਬਿਖੈ ਗੁਰ ਉਪਦੇਸ ਜਲ ਜਲ ਜਾਇ ਕਤ ਹੀ ।੫੫੮।
तैसे दुख सुख बहु बिखम संसार बिखै गुर उपदेस जल जल जाइ कत ही ।५५८।

तथा दुःखं दुःखं च असह्यम् अस्थिरावस्थां त्यजति । परन्तु सत्यगुरुस्य उपदेशेन दीक्षायाश्च सर्वाणि दुःखानि दुःखानि च प्रक्षालितानि भवन्ति, शान्तः, शान्तः, समाहितः च भवति। (५५८) ९.