यथा जलपिष्टचक्रे पेषणशिला शिरसि उत्थापनेन हर्तुं न शक्यते किन्तु केनचित् विधिना वा यन्त्रेण वा आकर्षितुं शक्यते
यथा सिंहगजौ बलेन नियन्त्रितुं न शक्यन्ते, किन्तु विशेषविधिप्रयोगेन सुलभतया वशं कर्तुं शक्यन्ते ।
यथा प्रवहति नदी भयङ्कररूपेण दृश्यते परन्तु नौकायाः सहजतया शीघ्रं च लङ्घयितुं शक्यते।
तथा दुःखं दुःखं च असह्यम् अस्थिरावस्थां त्यजति । परन्तु सत्यगुरुस्य उपदेशेन दीक्षायाश्च सर्वाणि दुःखानि दुःखानि च प्रक्षालितानि भवन्ति, शान्तः, शान्तः, समाहितः च भवति। (५५८) ९.