कवित सवैय भाई गुरुदासः

पुटः - 111


ਚਰਨ ਸਰਨਿ ਗੁਰ ਏਕ ਪੈਡਾ ਜਾਇ ਚਲ ਸਤਿਗੁਰ ਕੋਟਿ ਪੈਡਾ ਆਗੇ ਹੋਇ ਲੇਤ ਹੈ ।
चरन सरनि गुर एक पैडा जाइ चल सतिगुर कोटि पैडा आगे होइ लेत है ।

यः शिष्यः गुरुं प्रति एकं पदं गत्वा स्वशरणार्थं गच्छति, तस्य समीपं भक्त्या विनयेन च गच्छति, गुरुः कोटिपदं कृत्वा तं (भक्तं) ग्रहणं कर्तुं उन्नतिं करोति।

ਏਕ ਬਾਰ ਸਤਿਗੁਰ ਮੰਤ੍ਰ ਸਿਮਰਨ ਮਾਤ੍ਰ ਸਿਮਰਨ ਤਾਹਿ ਬਾਰੰਬਾਰ ਗੁਰ ਹੇਤ ਹੈ ।
एक बार सतिगुर मंत्र सिमरन मात्र सिमरन ताहि बारंबार गुर हेत है ।

यः एकवारमपि गुरुस्य मन्त्रं स्मरणं कृत्वा भगवता सह एकीभवति, सः सच्चः गुरुः तं कोटिकालं स्मरति।

ਭਾਵਨੀ ਭਗਤਿ ਭਾਇ ਕਉਡੀ ਅਗ੍ਰਭਾਗਿ ਰਾਖੈ ਤਾਹਿ ਗੁਰ ਸਰਬ ਨਿਧਾਨ ਦਾਨ ਦੇਤ ਹੈ ।
भावनी भगति भाइ कउडी अग्रभागि राखै ताहि गुर सरब निधान दान देत है ।

यः सच्चिगुरुस्य समक्षं शंखमपि अर्पणं करोति सः प्रेमपूर्णपूजनेन श्रद्धया च सच्चः गुरुः तं नाम इति अमूल्यधनस्य असंख्यनिधिभिः आशीर्वादं ददाति।

ਸਤਿਗੁਰ ਦਇਆ ਨਿਧਿ ਮਹਿਮਾ ਅਗਾਧਿ ਬੋਧਿ ਨਮੋ ਨਮੋ ਨਮੋ ਨਮੋ ਨੇਤ ਨੇਤ ਨੇਤ ਹੈ ।੧੧੧।
सतिगुर दइआ निधि महिमा अगाधि बोधि नमो नमो नमो नमो नेत नेत नेत है ।१११।

सच्चः गुरुः करुणानां भण्डारः यः वर्णनात् अवगमनात् परः अस्ति। तस्मात् असंख्य नमस्कारः तस्य सदृशः अन्यः नास्ति इति कारणतः। (१११) ९.