कवित सवैय भाई गुरुदासः

पुटः - 317


ਮੀਨ ਕਉ ਨ ਸੁਰਤਿ ਜਲ ਕਉ ਸਬਦ ਗਿਆਨੁ ਦੁਬਿਧਾ ਮਿਟਾਇ ਨ ਸਕਤ ਜਲੁ ਮੀਨ ਕੀ ।
मीन कउ न सुरति जल कउ सबद गिआनु दुबिधा मिटाइ न सकत जलु मीन की ।

मत्स्यः न जलं साहाय्यं करिष्यति इति बोधः न च जलस्य वाक्-श्रवणज्ञानं भवति यत् सः आपत्तिग्रस्तस्य मत्स्यस्य साहाय्यं कर्तुं शक्नोति । तस्माद् जलं दुःखं शमयितुं न शक्नोति विपत्तौ ।

ਸਰ ਸਰਿਤਾ ਅਥਾਹ ਪ੍ਰਬਲ ਪ੍ਰਵਾਹ ਬਸੈ ਗ੍ਰਸੈ ਲੋਹ ਰਾਖਿ ਨ ਸਕਤ ਮਤਿ ਹੀਨ ਕੀ ।
सर सरिता अथाह प्रबल प्रवाह बसै ग्रसै लोह राखि न सकत मति हीन की ।

मत्स्याः विशाले द्रुतगतिना च प्रवाहे निवसन्ति । परन्तु यदा सः मत्स्यजीविनां लोहप्रलोभनं ग्रसति तदा भ्रान्तः मत्स्यः जलेन तारयितुं न शक्नोति-तस्याः प्रियायाः।

ਜਲੁ ਬਿਨੁ ਤਰਫਿ ਤਜਤ ਪ੍ਰਿਅ ਪ੍ਰਾਨ ਮੀਨ ਜਾਨਤ ਨ ਪੀਰ ਨੀਰ ਦੀਨਤਾਈ ਦੀਨ ਕੀ ।
जलु बिनु तरफि तजत प्रिअ प्रान मीन जानत न पीर नीर दीनताई दीन की ।

जलात् निष्कासितः मत्स्यः प्रियतः विरक्तः आजीवनं दुःखेन विवर्तते (जीवनपोषणम्)। जलं तु मत्स्यस्य दुःखानि न जानाति।

ਦੁਖਦਾਈ ਪ੍ਰੀਤਿ ਕੀ ਪ੍ਰਤੀਤ ਮੀਨ ਕੁਲ ਦ੍ਰਿੜ ਗੁਰਸਿਖ ਬੰਸ ਧ੍ਰਿਗੁ ਪ੍ਰੀਤਿ ਪਰਧੀਨ ਕੀ ।੩੧੭।
दुखदाई प्रीति की प्रतीत मीन कुल द्रिड़ गुरसिख बंस ध्रिगु प्रीति परधीन की ।३१७।

समग्रं मत्स्यगोत्रं युगपर्यन्तं एतत् एकपक्षीयं प्रेम सहते। गुरुशिष्यस्य तु प्रेम द्विपक्षीयः सदा। गुरुः सिक्खस्य विपत्तौ सहायं करोति। यः तु गोत्रे सन् सच्चिगुरुप्रेमं त्यक्त्वा वशं कृत्वा स्पू सेवते