मत्स्यः न जलं साहाय्यं करिष्यति इति बोधः न च जलस्य वाक्-श्रवणज्ञानं भवति यत् सः आपत्तिग्रस्तस्य मत्स्यस्य साहाय्यं कर्तुं शक्नोति । तस्माद् जलं दुःखं शमयितुं न शक्नोति विपत्तौ ।
मत्स्याः विशाले द्रुतगतिना च प्रवाहे निवसन्ति । परन्तु यदा सः मत्स्यजीविनां लोहप्रलोभनं ग्रसति तदा भ्रान्तः मत्स्यः जलेन तारयितुं न शक्नोति-तस्याः प्रियायाः।
जलात् निष्कासितः मत्स्यः प्रियतः विरक्तः आजीवनं दुःखेन विवर्तते (जीवनपोषणम्)। जलं तु मत्स्यस्य दुःखानि न जानाति।
समग्रं मत्स्यगोत्रं युगपर्यन्तं एतत् एकपक्षीयं प्रेम सहते। गुरुशिष्यस्य तु प्रेम द्विपक्षीयः सदा। गुरुः सिक्खस्य विपत्तौ सहायं करोति। यः तु गोत्रे सन् सच्चिगुरुप्रेमं त्यक्त्वा वशं कृत्वा स्पू सेवते