यथा लवणवन्ध्यभूमिषु रोपितं बीजं पत्रमपि न ददाति तथा पूंजीम् (बीजं) नष्टं कृत्वा राजस्वं दातुं बाध्यः पार्श्वे अपशिष्टं रोदिति।
यथा जलस्य मथनेन घृतं न भवति किन्तु क्रमेण मथनं मृत्तिका च भग्नं भवेत् ।
यथा डायन-कृष्ण-जादू-प्रभावे वन्ध्या स्त्रियाः भूत-डाकिन्-इत्येतयोः पुत्रस्य आशीर्वादं याचते तथा सा पुत्रं न सहते अपितु स्वस्य प्राणहानिस्य भयं अनुभवति सा तेषां मन्त्रात् मुक्तुं प्रयतते किन्तु ते (भूताः बुद्धिः च
सत्यगुरुतः शिक्षां प्रज्ञां च न प्राप्य अन्यदेवदेवसेवा दुःखमात्रं ददाति। तेषां प्रेम्णा लोके परलोके च दुःखेषु स्थापयति। (४७६) ९.