कवित सवैय भाई गुरुदासः

पुटः - 476


ਬੀਜ ਬੋਇ ਕਾਲਰ ਮੈ ਨਿਪਜੈ ਨ ਧਾਨ ਪਾਨ ਮੂਲ ਖੋਇ ਰੋਵੈ ਪੁਨ ਰਾਜੁ ਡੰਡ ਲਾਗਈ ।
बीज बोइ कालर मै निपजै न धान पान मूल खोइ रोवै पुन राजु डंड लागई ।

यथा लवणवन्ध्यभूमिषु रोपितं बीजं पत्रमपि न ददाति तथा पूंजीम् (बीजं) नष्टं कृत्वा राजस्वं दातुं बाध्यः पार्श्वे अपशिष्टं रोदिति।

ਸਲਿਲ ਬਿਲੋਏ ਜੈਸੇ ਨਿਕਸਤ ਨਾਹਿ ਘ੍ਰਿਤਿ ਮਟੁਕੀ ਮਥਨੀਆ ਹੂ ਫੇਰਿ ਤੋਰਿ ਭਾਗਈ ।
सलिल बिलोए जैसे निकसत नाहि घ्रिति मटुकी मथनीआ हू फेरि तोरि भागई ।

यथा जलस्य मथनेन घृतं न भवति किन्तु क्रमेण मथनं मृत्तिका च भग्नं भवेत् ।

ਭੂਤਨ ਪੈ ਪੂਤ ਮਾਗੈ ਹੋਤ ਨ ਸਪੂਤੀ ਕੋਊ ਜੀਅ ਕੋ ਪਰਤ ਸੰਸੋ ਤਿਆਗੇ ਹੂ ਨ ਤਿਆਗਈ ।
भूतन पै पूत मागै होत न सपूती कोऊ जीअ को परत संसो तिआगे हू न तिआगई ।

यथा डायन-कृष्ण-जादू-प्रभावे वन्ध्या स्त्रियाः भूत-डाकिन्-इत्येतयोः पुत्रस्य आशीर्वादं याचते तथा सा पुत्रं न सहते अपितु स्वस्य प्राणहानिस्य भयं अनुभवति सा तेषां मन्त्रात् मुक्तुं प्रयतते किन्तु ते (भूताः बुद्धिः च

ਬਿਨੁ ਗੁਰਦੇਵ ਆਨ ਸੇਵ ਦੁਖਦਾਇਕ ਹੈ ਲੋਕ ਪਰਲੋਕ ਸੋਕਿ ਜਾਹਿ ਅਨਰਾਗਈ ।੪੭੬।
बिनु गुरदेव आन सेव दुखदाइक है लोक परलोक सोकि जाहि अनरागई ।४७६।

सत्यगुरुतः शिक्षां प्रज्ञां च न प्राप्य अन्यदेवदेवसेवा दुःखमात्रं ददाति। तेषां प्रेम्णा लोके परलोके च दुःखेषु स्थापयति। (४७६) ९.