यथा धेकुली (चर्मनिर्मितं युक्तं पुटं यस्मिन् दीर्घकाष्ठं अगाधकूपात् जलं कर्षयितुं लीवररूपेण प्रयुज्यते) यथा जलं प्रेम्णि फसति इति दृष्ट्वा मिथ्याविनयं प्रदर्शयन् नमति
क्षेत्रे जलं प्रक्षिपति जलस्य परोपकारीत्वस्य परिणामेण सस्यं हरितं फलप्रदं च भवति, परन्तु नकली विनयस्य ढेकुली शून्या एव तिष्ठति, स्वयं च स्वस्य भारं उत्थापयति
एवं धेकुली ऊर्ध्वं अधः च निरन्तरं गच्छति जलं न स्वस्य परोपकारी स्वभावं पातयति न च धेकुली नकलीप्रेमप्रदर्शनस्वभावं त्यजति।
अतः se1f-orien इत्यस्य सङ्गमे वयं दुःखस्य सामनां कुर्मः वा! स्वइच्छुकाः जनाः गुरुचेतनजनैः सह सङ्गतिः तु गुरुप्रज्ञायाः मनः बोधयति यत् अत्यन्तं सान्त्वनादायकम्। (२३८) ९.