कवित सवैय भाई गुरुदासः

पुटः - 238


ਕਪਟ ਸਨੇਹ ਜੈਸੇ ਢੋਕਲੀ ਨਿਵਾਵੈ ਸੀਸੁ ਤਾ ਕੈ ਬਸਿ ਹੋਇ ਜਲੁ ਬੰਧਨ ਮੈ ਆਵਈ ।
कपट सनेह जैसे ढोकली निवावै सीसु ता कै बसि होइ जलु बंधन मै आवई ।

यथा धेकुली (चर्मनिर्मितं युक्तं पुटं यस्मिन् दीर्घकाष्ठं अगाधकूपात् जलं कर्षयितुं लीवररूपेण प्रयुज्यते) यथा जलं प्रेम्णि फसति इति दृष्ट्वा मिथ्याविनयं प्रदर्शयन् नमति

ਡਾਰਿ ਦੇਤ ਖੇਤ ਹੁਇ ਪ੍ਰਫੁਲਿਤ ਸਫਲ ਤਾ ਤੇ ਆਪਿ ਨਿਹਫਲ ਪਾਛੇ ਬੋਝ ਉਕਤਾਵਈ ।
डारि देत खेत हुइ प्रफुलित सफल ता ते आपि निहफल पाछे बोझ उकतावई ।

क्षेत्रे जलं प्रक्षिपति जलस्य परोपकारीत्वस्य परिणामेण सस्यं हरितं फलप्रदं च भवति, परन्तु नकली विनयस्य ढेकुली शून्या एव तिष्ठति, स्वयं च स्वस्य भारं उत्थापयति

ਅਰਧ ਉਰਧ ਹੁਇ ਅਨੁਕ੍ਰਮ ਕੈ ਪਰਉਪਕਾਰ ਅਉ ਬਿਕਾਰ ਨ ਮਿਟਾਵਈ ।
अरध उरध हुइ अनुक्रम कै परउपकार अउ बिकार न मिटावई ।

एवं धेकुली ऊर्ध्वं अधः च निरन्तरं गच्छति जलं न स्वस्य परोपकारी स्वभावं पातयति न च धेकुली नकलीप्रेमप्रदर्शनस्वभावं त्यजति।

ਤੈਸੇ ਹੀ ਅਸਾਧ ਸਾਧ ਸੰਗਤਿ ਸੁਭਾਵ ਗਤਿ ਗੁਰਮਤਿ ਦੁਰਮਤਿ ਸੁਖ ਦੁਖ ਪਾਵਈ ।੨੩੮।
तैसे ही असाध साध संगति सुभाव गति गुरमति दुरमति सुख दुख पावई ।२३८।

अतः se1f-orien इत्यस्य सङ्गमे वयं दुःखस्य सामनां कुर्मः वा! स्वइच्छुकाः जनाः गुरुचेतनजनैः सह सङ्गतिः तु गुरुप्रज्ञायाः मनः बोधयति यत् अत्यन्तं सान्त्वनादायकम्। (२३८) ९.