कवित सवैय भाई गुरुदासः

पुटः - 362


ਤੀਰਥ ਜਾਤ੍ਰਾ ਸਮੈ ਨ ਏਕ ਸੈ ਆਵਤ ਸਬੈ ਕਾਹੂ ਸਾਧੂ ਪਾਛੈ ਪਾਪ ਸਬਨ ਕੇ ਜਾਤ ਹੈ ।
तीरथ जात्रा समै न एक सै आवत सबै काहू साधू पाछै पाप सबन के जात है ।

तीर्थयात्रिकाः सर्वे समानाः न भवन्ति । यदा तु उच्चतर-आध्यात्मिक-स्थितेः दुर्लभः सन्यासी तान् आज्ञापयति तदा सर्वेषां पापाः नश्यन्ति।

ਜੈਸੇ ਨ੍ਰਿਪ ਸੈਨਾ ਸਮਸਰਿ ਨ ਸਕਲ ਹੋਤ ਏਕ ਏਕ ਪਾਛੇ ਕਈ ਕੋਟਿ ਪਰੇ ਖਾਤ ਹੈ ।
जैसे न्रिप सैना समसरि न सकल होत एक एक पाछे कई कोटि परे खात है ।

यथा राज्ञः सेनायाः सर्वे सैनिकाः समानरूपेण वीराः न भवन्ति, अपितु शूरस्य साहसिकस्य च सेनापतिस्य अधीनं मिलित्वा ते गणनीयं बलं भवन्ति।

ਜੈਸੇ ਤਉ ਸਮੁੰਦ੍ਰ ਜਲ ਬਿਮਲ ਬੋਹਿਥ ਬਸੈ ਏਕ ਏਕ ਪੈ ਅਨੇਕ ਪਾਰਿ ਪਹੁਚਾਤ ਹੈ ।
जैसे तउ समुंद्र जल बिमल बोहिथ बसै एक एक पै अनेक पारि पहुचात है ।

यथा नावः अन्यानि पोतानि कोलाहलसमुद्रेण तीरस्य अभयस्थानं प्रति नयति तथा एतेषां पोतानां बहवः यात्रिकाः अपि परस्य अन्तस्य अभयम् आप्नुवन्ति ।

ਤੈਸੇ ਗੁਰਸਿਖ ਸਾਖਾ ਅਨਿਕ ਸੰਸਾਰ ਦੁਆਰ ਸਨਮੁਖ ਓਟ ਗਹੇ ਕੋਟ ਬਿਆਸਾਤ ਹੈ ।੩੬੨।
तैसे गुरसिख साखा अनिक संसार दुआर सनमुख ओट गहे कोट बिआसात है ।३६२।

तथा च लौकिकस्तरस्य असंख्याकाः आचार्याः शिष्याः च सन्ति, परन्तु यः भगवतः मूर्तरूपस्य सत्यगुरुस्य शरणं प्राप्तवान्, सः तस्य समर्थनेन लौकिकसागरं कोटिजनाः पारं कुर्वन्ति। (३६२) ९.