तीर्थयात्रिकाः सर्वे समानाः न भवन्ति । यदा तु उच्चतर-आध्यात्मिक-स्थितेः दुर्लभः सन्यासी तान् आज्ञापयति तदा सर्वेषां पापाः नश्यन्ति।
यथा राज्ञः सेनायाः सर्वे सैनिकाः समानरूपेण वीराः न भवन्ति, अपितु शूरस्य साहसिकस्य च सेनापतिस्य अधीनं मिलित्वा ते गणनीयं बलं भवन्ति।
यथा नावः अन्यानि पोतानि कोलाहलसमुद्रेण तीरस्य अभयस्थानं प्रति नयति तथा एतेषां पोतानां बहवः यात्रिकाः अपि परस्य अन्तस्य अभयम् आप्नुवन्ति ।
तथा च लौकिकस्तरस्य असंख्याकाः आचार्याः शिष्याः च सन्ति, परन्तु यः भगवतः मूर्तरूपस्य सत्यगुरुस्य शरणं प्राप्तवान्, सः तस्य समर्थनेन लौकिकसागरं कोटिजनाः पारं कुर्वन्ति। (३६२) ९.