यथा मातापितरौ स्वबहवानां बालकानां पालनपोषणं च पालनं च कुर्वन्ति तथापि £hose बालकाः समानरूपेण प्रतिकारं न कुर्वन्ति;
यथा मातापितरः स्वस्य वार्डं हृदयस्य मूलतः प्रेम्णा पश्यन्ति तथा बालकानां हृदये अपि तथैव प्रेमस्य तीव्रता उत्पन्नं कर्तुं न शक्यते ।
यथा मातापितरौ स्वसन्ततिसुखप्रसङ्गेषु आनन्दं अनुभवन्ति, क्लेशानां सम्मुखे दुःखिताः च भवन्ति, परन्तु बालकाः मातापितृणां कृते परस्परतीव्रताम् न अनुभवन्ति
यथा सतगुरुजी सिक्खान् मनसा, वचनेन, कर्मणा च लाडयति, आलिंगयति च, तथैव सिक्खः सत्गुरुजी इत्यस्य एतान् वरान् समानतीव्रतायां प्रतिकाररूपेण व्यक्तं कर्तुं न शक्नोति। (१०१) ९.