कवित सवैय भाई गुरुदासः

पुटः - 101


ਜੈਸੇ ਮਾਤਾ ਪਿਤਾ ਪਾਲਕ ਅਨੇਕ ਸੁਤ ਅਨਕ ਸੁਤਨ ਪੈ ਨ ਤੈਸੇ ਹੋਇ ਨ ਆਵਈ ।
जैसे माता पिता पालक अनेक सुत अनक सुतन पै न तैसे होइ न आवई ।

यथा मातापितरौ स्वबहवानां बालकानां पालनपोषणं च पालनं च कुर्वन्ति तथापि £hose बालकाः समानरूपेण प्रतिकारं न कुर्वन्ति;

ਜੈਸੇ ਮਾਤਾ ਪਿਤਾ ਚਿਤ ਚਾਹਤ ਹੈ ਸੁਤਨ ਕਉ ਤੈਸੇ ਨ ਸੁਤਨ ਚਿਤ ਚਾਹ ਉਪਜਾਵਈ ।
जैसे माता पिता चित चाहत है सुतन कउ तैसे न सुतन चित चाह उपजावई ।

यथा मातापितरः स्वस्य वार्डं हृदयस्य मूलतः प्रेम्णा पश्यन्ति तथा बालकानां हृदये अपि तथैव प्रेमस्य तीव्रता उत्पन्नं कर्तुं न शक्यते ।

ਜੈਸੇ ਮਾਤਾ ਪਿਤਾ ਸੁਤ ਸੁਖ ਦੁਖ ਸੋਗਾਨੰਦ ਦੁਖ ਸੁਖ ਮੈ ਨ ਤੈਸੇ ਸੁਤ ਠਹਰਾਵਈ ।
जैसे माता पिता सुत सुख दुख सोगानंद दुख सुख मै न तैसे सुत ठहरावई ।

यथा मातापितरौ स्वसन्ततिसुखप्रसङ्गेषु आनन्दं अनुभवन्ति, क्लेशानां सम्मुखे दुःखिताः च भवन्ति, परन्तु बालकाः मातापितृणां कृते परस्परतीव्रताम् न अनुभवन्ति

ਜੈਸੇ ਮਨ ਬਚ ਕ੍ਰਮ ਸਿਖਨੁ ਲੁਡਾਵੈ ਗੁਰ ਤੈਸੇ ਗੁਰ ਸੇਵਾ ਗੁਰਸਿਖ ਨ ਹਿਤਾਵਈ ।੧੦੧।
जैसे मन बच क्रम सिखनु लुडावै गुर तैसे गुर सेवा गुरसिख न हितावई ।१०१।

यथा सतगुरुजी सिक्खान् मनसा, वचनेन, कर्मणा च लाडयति, आलिंगयति च, तथैव सिक्खः सत्गुरुजी इत्यस्य एतान् वरान् समानतीव्रतायां प्रतिकाररूपेण व्यक्तं कर्तुं न शक्नोति। (१०१) ९.