कवित सवैय भाई गुरुदासः

पुटः - 274


ਰਚਨਾ ਚਰਿਤ੍ਰ ਚਿਤ੍ਰ ਬਿਸਮ ਬਚਿਤ੍ਰਪਨ ਏਕ ਚੀਟੀ ਕੋ ਚਰਿਤ੍ਰ ਕਹਤ ਨ ਆਵਹੀ ।
रचना चरित्र चित्र बिसम बचित्रपन एक चीटी को चरित्र कहत न आवही ।

प्रजापति-ईश्वरस्य चमत्कारिकसृष्टेः चित्रं आश्चर्येन, विस्मयेन च परिपूर्णम् अस्ति। तेन निर्मितस्य लघुपिपीलिकायाः कर्माणि अपि वक्तुं न शक्नुमः ।

ਪ੍ਰਥਮ ਹੀ ਚੀਟੀ ਕੇ ਮਿਲਾਪ ਕੋ ਪ੍ਰਤਾਪ ਦੇਖੋ ਸਹਸ ਅਨੇਕ ਏਕ ਬਿਲ ਮੈ ਸਮਾਵਹੀ ।
प्रथम ही चीटी के मिलाप को प्रताप देखो सहस अनेक एक बिल मै समावही ।

केवलं पश्यन्तु यत् एकस्मिन् लघुबिले/छिद्रे सहस्राणि पिपीलिकाः कथं संगठिताः भवन्ति।

ਅਗ੍ਰਭਾਗੀ ਪਾਛੈ ਏਕੈ ਮਾਰਗ ਚਲਤ ਜਾਤ ਪਾਵਤ ਮਿਠਾਸ ਬਾਸੁ ਤਹੀ ਮਿਲਿ ਧਾਵਈ ।
अग्रभागी पाछै एकै मारग चलत जात पावत मिठास बासु तही मिलि धावई ।

अग्रपिपीलिकेण विवक्षितं मार्गं सर्वे पदाति चरन्ति च । यत्र यत्र माधुर्यं जिघ्रन्ति तत्र सर्वे तत्र गच्छन्ति ।

ਭ੍ਰਿੰਗੀ ਮਿਲਿ ਤਾਤਕਾਲ ਭ੍ਰਿੰਗੀ ਰੂਪ ਹੁਇ ਦਿਖਾਵੈ ਚੀਟੀ ਚੀਟੀ ਚਿਤ੍ਰ ਅਲਖ ਚਿਤੇਰੈ ਕਤ ਪਾਵਹੀ ।੨੭੪।
भ्रिंगी मिलि तातकाल भ्रिंगी रूप हुइ दिखावै चीटी चीटी चित्र अलख चितेरै कत पावही ।२७४।

पक्षयुक्तं कीटं मिलित्वा ते स्वजीवनशैलीं स्वीकुर्वन्ति । यदा वयं लघुपिपीलिकायाः आश्चर्यं ज्ञातुं असमर्थाः भवेम तदा अस्मिन् जगति असंख्यवस्तूनि सृष्टस्य प्रजापतिस्य अतिप्राकृतिकतां कथं ज्ञातुं शक्नुमः? (२७४) ९.