प्रजापति-ईश्वरस्य चमत्कारिकसृष्टेः चित्रं आश्चर्येन, विस्मयेन च परिपूर्णम् अस्ति। तेन निर्मितस्य लघुपिपीलिकायाः कर्माणि अपि वक्तुं न शक्नुमः ।
केवलं पश्यन्तु यत् एकस्मिन् लघुबिले/छिद्रे सहस्राणि पिपीलिकाः कथं संगठिताः भवन्ति।
अग्रपिपीलिकेण विवक्षितं मार्गं सर्वे पदाति चरन्ति च । यत्र यत्र माधुर्यं जिघ्रन्ति तत्र सर्वे तत्र गच्छन्ति ।
पक्षयुक्तं कीटं मिलित्वा ते स्वजीवनशैलीं स्वीकुर्वन्ति । यदा वयं लघुपिपीलिकायाः आश्चर्यं ज्ञातुं असमर्थाः भवेम तदा अस्मिन् जगति असंख्यवस्तूनि सृष्टस्य प्रजापतिस्य अतिप्राकृतिकतां कथं ज्ञातुं शक्नुमः? (२७४) ९.