कवित सवैय भाई गुरुदासः

पुटः - 482


ਲੋਗ ਬੇਦ ਗਿਆਨ ਉਪਦੇਸ ਹੈ ਪਤਿਬ੍ਰਤਾ ਕਉ ਮਨ ਬਚ ਕ੍ਰਮ ਸ੍ਵਾਮੀ ਸੇਵਾ ਅਧਿਕਾਰਿ ਹੈ ।
लोग बेद गिआन उपदेस है पतिब्रता कउ मन बच क्रम स्वामी सेवा अधिकारि है ।

लोकपरम्पराणां वेदानां च उपदेशाः निरूपयन्ति यत् श्रद्धा निष्ठावान् भार्यायाः एकमात्रः अधिकारः अस्ति यत् सः पतिस्य सेवां भक्त्या वाक् कर्मणि च कर्तुं शक्नोति ।

ਨਾਮ ਇਸਨਾਨ ਦਾਨ ਸੰਜਮ ਨ ਜਾਪ ਤਾਪ ਤੀਰਥ ਬਰਤ ਪੂਜਾ ਨੇਮ ਨਾ ਤਕਾਰ ਹੈ ।
नाम इसनान दान संजम न जाप ताप तीरथ बरत पूजा नेम ना तकार है ।

एतादृशी निष्ठावान्, भक्ता, विश्वासी च पत्नी सर्वान् व्यर्थान् संस्कारान् संस्कारान् अपि न पश्यति यथा; नानानामध्यानानि, विशिष्टदिनेषु तीर्थस्थानेषु स्नानं, दानं, स्वयम् अनुशासनं, तपः, तीर्थयात्रा, उपवासः

ਹੋਮ ਜਗ ਭੋਗ ਨਈਬੇਦ ਨਹੀ ਦੇਵੀ ਦੇਵ ਸੇਵ ਰਾਗ ਨਾਦ ਬਾਦ ਨ ਸੰਬਾਦ ਆਨ ਦੁਆਰ ਹੈ ।
होम जग भोग नईबेद नही देवी देव सेव राग नाद बाद न संबाद आन दुआर है ।

तस्याः कृते यज्ञ-योगः, नैवेद्यः, शुष्क-अन्ये देव-देव-पूजन-संबद्धाः संस्काराः निरर्थकाः सन्ति। तस्याः गायनस्य, वाद्ययन्त्राणां, तर्कस्य, अयुक्तिकस्य च कस्यापि गुणस्य, अन्यद्वारगमनस्य वा रुचिः नास्ति ।

ਤੈਸੇ ਗੁਰਸਿਖਨ ਮੈ ਏਕ ਟੇਕ ਹੀ ਪ੍ਰਧਾਨ ਆਨ ਗਿਆਨ ਧਿਆਨ ਸਿਮਰਨ ਬਿਬਚਾਰ ਹੈ ।੪੮੨।
तैसे गुरसिखन मै एक टेक ही प्रधान आन गिआन धिआन सिमरन बिबचार है ।४८२।

तथा च श्रद्धाभार्या इव सत्यगुरुस्य भक्ताः सिक्खाः गुरुस्य शरणं स्वस्य प्राथमिकं साधनं (सुखस्य शान्तिस्य च) इति विचार्य स्वीकुर्वन्तु। तेषां कृते अन्येषां मन्त्राणां ध्यानं वा अन्यशिक्षासु मनः केन्द्रीकृत्य वा घ