लोकपरम्पराणां वेदानां च उपदेशाः निरूपयन्ति यत् श्रद्धा निष्ठावान् भार्यायाः एकमात्रः अधिकारः अस्ति यत् सः पतिस्य सेवां भक्त्या वाक् कर्मणि च कर्तुं शक्नोति ।
एतादृशी निष्ठावान्, भक्ता, विश्वासी च पत्नी सर्वान् व्यर्थान् संस्कारान् संस्कारान् अपि न पश्यति यथा; नानानामध्यानानि, विशिष्टदिनेषु तीर्थस्थानेषु स्नानं, दानं, स्वयम् अनुशासनं, तपः, तीर्थयात्रा, उपवासः
तस्याः कृते यज्ञ-योगः, नैवेद्यः, शुष्क-अन्ये देव-देव-पूजन-संबद्धाः संस्काराः निरर्थकाः सन्ति। तस्याः गायनस्य, वाद्ययन्त्राणां, तर्कस्य, अयुक्तिकस्य च कस्यापि गुणस्य, अन्यद्वारगमनस्य वा रुचिः नास्ति ।
तथा च श्रद्धाभार्या इव सत्यगुरुस्य भक्ताः सिक्खाः गुरुस्य शरणं स्वस्य प्राथमिकं साधनं (सुखस्य शान्तिस्य च) इति विचार्य स्वीकुर्वन्तु। तेषां कृते अन्येषां मन्त्राणां ध्यानं वा अन्यशिक्षासु मनः केन्द्रीकृत्य वा घ