बालप्रज्ञायाः सर्वविधअजागरूकतायाः च कारणात् बालकः निर्दोषः भवति, सः किमपि न इच्छति, न च कस्यचित् सह वैरभावं मैत्रीं वा धारयति
तस्य माता प्रेम्णा तस्य पृष्ठतः भोजनं वस्त्रं च गृहीत्वा भ्रमति, पुत्रस्य कृते अमृतसदृशं प्रेमवचनं च उच्चारयति;
माता स्वमित्रान् प्रेम्णा पश्यति ये पुत्रे आशीर्वादवृष्टिं कुर्वन्ति परन्तु यः तस्य दुरुपयोगं करोति वा तस्य कृते दुर्वचनं वदति सः तस्याः मनःशान्तिं नाशयति द्वैतं च सृजति।
निर्दोषबाला इव गुरुस्य आज्ञाकारी सिक्खः निष्पक्षतां धारयति। सः सर्वान् समानरूपेण व्यवहारं करोति तथा च सत्यगुरुणा आशीर्वादितस्य नाम रासस्य आनन्देन आनन्दस्य अवस्थायां तिष्ठति। यद्यथापि स प्रत्यभिज्ञातः विज्ञातं च लौकिकैः पृ