कवित सवैय भाई गुरुदासः

पुटः - 393


ਕਰਤ ਨ ਇਛਾ ਕਛੁ ਮਿਤ੍ਰ ਸਤ੍ਰਤ ਨ ਜਾਨੈ ਬਾਲ ਬੁਧਿ ਸੁਧਿ ਨਾਹਿ ਬਾਲਕ ਅਚੇਤ ਕਉ ।
करत न इछा कछु मित्र सत्रत न जानै बाल बुधि सुधि नाहि बालक अचेत कउ ।

बालप्रज्ञायाः सर्वविधअजागरूकतायाः च कारणात् बालकः निर्दोषः भवति, सः किमपि न इच्छति, न च कस्यचित् सह वैरभावं मैत्रीं वा धारयति

ਅਸਨ ਬਸਨ ਲੀਏ ਮਾਤਾ ਪਾਛੈ ਲਾਗੀ ਡੋਲੈ ਬੋਲੈ ਮੁਖ ਅੰਮ੍ਰਿਤ ਬਚਨ ਸੁਤ ਹੇਤ ਕਉ ।
असन बसन लीए माता पाछै लागी डोलै बोलै मुख अंम्रित बचन सुत हेत कउ ।

तस्य माता प्रेम्णा तस्य पृष्ठतः भोजनं वस्त्रं च गृहीत्वा भ्रमति, पुत्रस्य कृते अमृतसदृशं प्रेमवचनं च उच्चारयति;

ਬਾਲਕੈ ਅਸੀਸ ਦੈਨਹਾਰੀ ਅਤਿ ਪਿਆਰੀ ਲਾਗੈ ਗਾਰਿ ਦੈਨਹਾਰੀ ਬਲਿਹਾਰੀ ਡਾਰੀ ਸੇਤ ਕਉ ।
बालकै असीस दैनहारी अति पिआरी लागै गारि दैनहारी बलिहारी डारी सेत कउ ।

माता स्वमित्रान् प्रेम्णा पश्यति ये पुत्रे आशीर्वादवृष्टिं कुर्वन्ति परन्तु यः तस्य दुरुपयोगं करोति वा तस्य कृते दुर्वचनं वदति सः तस्याः मनःशान्तिं नाशयति द्वैतं च सृजति।

ਤੈਸੇ ਗੁਰਸਿਖ ਸਮਦਰਸੀ ਅਨੰਦਮਈ ਜੈਸੋ ਜਗੁ ਮਾਨੈ ਤੈਸੋ ਲਾਗੈ ਫਲੁ ਖੇਤ ਕਉ ।੩੯੩।
तैसे गुरसिख समदरसी अनंदमई जैसो जगु मानै तैसो लागै फलु खेत कउ ।३९३।

निर्दोषबाला इव गुरुस्य आज्ञाकारी सिक्खः निष्पक्षतां धारयति। सः सर्वान् समानरूपेण व्यवहारं करोति तथा च सत्यगुरुणा आशीर्वादितस्य नाम रासस्य आनन्देन आनन्दस्य अवस्थायां तिष्ठति। यद्यथापि स प्रत्यभिज्ञातः विज्ञातं च लौकिकैः पृ