यस्य प्रत्येककेशस्य अग्रभागे कोटिकोटिब्रह्माण्डाः विद्यमानाः सन्ति, तस्य पूर्णकान्तिः कियत्पर्यन्तं प्रसृता अस्ति?
तिलतुल्यस्य अद्भुताद्भुतप्रभा यस्य भगवतत्त्वस्य वर्णनात् परं, तस्य सम्पूर्णं ज्योतिः कथं वर्ण्यते?
यस्य पूर्णविस्तारः विस्तारश्च अनन्तः, सः कथं जिह्वा स्वस्य दिव्यं वचनं तस्य दिव्यरूपं च सच्चिदानन्दं गुरुं वर्णयितुं शक्नोति।
सम्पूर्ण भगवतः प्रतिबिम्बस्य सच्चिदानन्दगुरुस्य स्तुतिः, पनेगिरिकाः च उल्लेखस्य स्पष्टीकरणस्य च परे सन्ति। तस्य प्रति प्रेम आदरं च व्यक्तं कर्तुं सर्वोत्तमः उपायः तं सम्बोधयन् पुनः पुनः अभिवादनं करणीयम्- "0 भगवन्, गुरु! त्वं अनन्तः,