यथा घोषः स्वामिना सह गृहं त्यक्त्वा तस्य कार्यं कर्तुं साहाय्यं कर्तुं स्वस्य बछडं गृहं त्यक्त्वा स्वस्य बालकं स्मरणं कृत्वा गृहं प्रत्यागच्छति।
यथा सुप्तः स्वप्ने अनेकनगरान् देशान् च भ्रमति, कण्ठे गुञ्जति, परन्तु निद्रायाः बहिः गत्वा गृहकार्यं सावधानतया करोति
यथा कपोतः स्वसहचरं त्यक्त्वा आकाशे उड्डीयते किन्तु स्वसहचरं दृष्ट्वा तां प्रति तादृशेन वेगेन अवतरति यथा आकाशात् वर्षाबिन्दुः पतति,
तथा भगवतः भक्तः लोके स्वपरिवारे च वसति किन्तु प्रियसत्संगिणीं दृष्ट्वा मनसा वचनकर्मसु आनन्दितः भवति। (नामद्वारा भगवता यत् प्रेमावस्थायां आशीर्वादं ददाति तस्मिन् सः लीनः भवति)।