कवित सवैय भाई गुरुदासः

पुटः - 616


ਜੈਸੇ ਅਸ੍ਵਨੀ ਸੁਤਹ ਛਾਡਿ ਅੰਧਕਾਰਿ ਮਧ ਜਾਤਿ ਪੁਨ ਆਵਤ ਹੈ ਸੁਨਤ ਸਨੇਹ ਕੈ ।
जैसे अस्वनी सुतह छाडि अंधकारि मध जाति पुन आवत है सुनत सनेह कै ।

यथा घोषः स्वामिना सह गृहं त्यक्त्वा तस्य कार्यं कर्तुं साहाय्यं कर्तुं स्वस्य बछडं गृहं त्यक्त्वा स्वस्य बालकं स्मरणं कृत्वा गृहं प्रत्यागच्छति।

ਜੈਸੇ ਨਿੰਦ੍ਰਾਵੰਤ ਸੁਪਨੰਤਰ ਦਿਸੰਤਰ ਮੈ ਬੋਲਤ ਘਟੰਤਰ ਚੈਤੰਨ ਗਤਿ ਗੇਹ ਕੈ ।
जैसे निंद्रावंत सुपनंतर दिसंतर मै बोलत घटंतर चैतंन गति गेह कै ।

यथा सुप्तः स्वप्ने अनेकनगरान् देशान् च भ्रमति, कण्ठे गुञ्जति, परन्तु निद्रायाः बहिः गत्वा गृहकार्यं सावधानतया करोति

ਜੈਸੇ ਤਉ ਪਰੇਵਾ ਤ੍ਰਿਯਾ ਤ੍ਯਾਗ ਹੁਇ ਅਕਾਸਚਾਰੀ ਦੇਖਿ ਪਰਕਰ ਗਿਰੈ ਤਨ ਬੂੰਦ ਮੇਹ ਕੈ ।
जैसे तउ परेवा त्रिया त्याग हुइ अकासचारी देखि परकर गिरै तन बूंद मेह कै ।

यथा कपोतः स्वसहचरं त्यक्त्वा आकाशे उड्डीयते किन्तु स्वसहचरं दृष्ट्वा तां प्रति तादृशेन वेगेन अवतरति यथा आकाशात् वर्षाबिन्दुः पतति,

ਤੈਸੇ ਮਨ ਬਚ ਕ੍ਰਮ ਭਗਤ ਜਗਤ ਬਿਖੈ ਦੇਖ ਕੈ ਸਨੇਹੀ ਹੋਤ ਬਿਸਨ ਬਿਦੇਹ ਕੈ ।੬੧੬।
तैसे मन बच क्रम भगत जगत बिखै देख कै सनेही होत बिसन बिदेह कै ।६१६।

तथा भगवतः भक्तः लोके स्वपरिवारे च वसति किन्तु प्रियसत्संगिणीं दृष्ट्वा मनसा वचनकर्मसु आनन्दितः भवति। (नामद्वारा भगवता यत् प्रेमावस्थायां आशीर्वादं ददाति तस्मिन् सः लीनः भवति)।