कवित सवैय भाई गुरुदासः

पुटः - 134


ਜੈਸੇ ਕਰਪੂਰ ਮੈ ਉਡਤ ਕੋ ਸੁਭਾਉ ਤਾ ਤੇ ਅਉਰ ਬਾਸਨਾ ਨ ਤਾ ਕੈ ਆਗੈ ਠਹਾਰਵਈ ।
जैसे करपूर मै उडत को सुभाउ ता ते अउर बासना न ता कै आगै ठहारवई ।

यथा कर्पूरस्य गन्धस्य वायुप्रसरणस्य लक्षणं भवति, एवं तस्य गन्धः किमपि निवसितुं न शक्नोति;

ਚੰਦਨ ਸੁਬਾਸ ਕੈ ਸੁਬਾਸਨਾ ਬਨਾਸਪਤੀ ਤਾਹੀ ਤੇ ਸੁਗੰਧਤਾ ਸਕਲ ਸੈ ਸਮਾਵਈ ।
चंदन सुबास कै सुबासना बनासपती ताही ते सुगंधता सकल सै समावई ।

परन्तु चन्दनवृक्षस्य परितः वनस्पतयः मुक्तगन्धेन सह समानरूपेण सुगन्धिताः भवन्ति किन्तु तत्;

ਜੈਸੇ ਜਲ ਮਿਲਤ ਸ੍ਰਬੰਗ ਸੰਗ ਰੰਗੁ ਰਾਖੈ ਅਗਨ ਜਰਾਇ ਸਬ ਰੰਗਨੁ ਮਿਟਾਵਈ ।
जैसे जल मिलत स्रबंग संग रंगु राखै अगन जराइ सब रंगनु मिटावई ।

यथा जलं तस्मिन् मिश्रितं वर्णं प्राप्नोति, परन्तु अग्निः सर्वान् वर्णान् दह्य (भस्मरूपेण) नाशयति;

ਜੈਸੇ ਰਵਿ ਸਸਿ ਸਿਵ ਸਕਤ ਸੁਭਾਵ ਗਤਿ ਸੰਜੋਗੀ ਬਿਓਗੀ ਦ੍ਰਿਸਟਾਤੁ ਕੈ ਦਿਖਾਵਈ ।੧੩੪।
जैसे रवि ससि सिव सकत सुभाव गति संजोगी बिओगी द्रिसटातु कै दिखावई ।१३४।

यथा सूर्यस्य प्रभावः अनिष्टः (तमोगुनिः) चन्द्रस्य गुणात्मकः प्रभावः भवति, तथैव गुरुचेतनः शान्तिपूर्वकं सद्भावं च करोति, यदा तु मालस्य दुष्प्रभावे गृहीतः स्वेच्छा धर्मत्यागी च स्पष्टः भवति। (१३४) ९.