यथा कर्पूरस्य गन्धस्य वायुप्रसरणस्य लक्षणं भवति, एवं तस्य गन्धः किमपि निवसितुं न शक्नोति;
परन्तु चन्दनवृक्षस्य परितः वनस्पतयः मुक्तगन्धेन सह समानरूपेण सुगन्धिताः भवन्ति किन्तु तत्;
यथा जलं तस्मिन् मिश्रितं वर्णं प्राप्नोति, परन्तु अग्निः सर्वान् वर्णान् दह्य (भस्मरूपेण) नाशयति;
यथा सूर्यस्य प्रभावः अनिष्टः (तमोगुनिः) चन्द्रस्य गुणात्मकः प्रभावः भवति, तथैव गुरुचेतनः शान्तिपूर्वकं सद्भावं च करोति, यदा तु मालस्य दुष्प्रभावे गृहीतः स्वेच्छा धर्मत्यागी च स्पष्टः भवति। (१३४) ९.