कवित सवैय भाई गुरुदासः

पुटः - 56


ਫਲ ਫੂਲ ਮੂਲ ਫਲ ਮੂਲ ਫਲ ਫਲ ਮੂਲ ਆਦਿ ਪਰਮਾਦਿ ਅਰੁ ਅੰਤ ਕੈ ਅਨੰਤ ਹੈ ।
फल फूल मूल फल मूल फल फल मूल आदि परमादि अरु अंत कै अनंत है ।

फलात् बीजं जनयति, बीजं फलं दातुं वृक्षं भवति, एषा प्रक्रिया निरन्तरं भवति । एषा वृद्धिव्यवस्था आरम्भात् पूर्वमेव प्रचलिता अस्ति । तस्य अन्तः अन्त्यात् परम् अस्ति।

ਪਿਤ ਸੁਤ ਸੁਤ ਪਿਤ ਸੁਤ ਪਿਤ ਪਿਤ ਸੁਤ ਉਤਪਤਿ ਗਤਿ ਅਤਿ ਗੂੜ ਮੂਲ ਮੰਤ ਹੈ ।
पित सुत सुत पित सुत पित पित सुत उतपति गति अति गूड़ मूल मंत है ।

पिता पुत्रं जनयति पुत्रः ततः पिता भूत्वा पुत्रं जनयति। एवं पितृपुत्रपितृव्यवस्था प्रचलति। अस्य सृष्टेः रूढिस्य अत्यन्तं गहनं सारं वर्तते ।

ਪਥਿਕ ਬਸੇਰਾ ਕੋ ਨਿਬੇਰਾ ਜਿਉ ਨਿਕਸਿ ਬੈਠ ਇਤ ਉਤ ਵਾਰ ਪਾਰ ਸਰਿਤਾ ਸਿਧਤ ਹੈ ।
पथिक बसेरा को निबेरा जिउ निकसि बैठ इत उत वार पार सरिता सिधत है ।

यथा यात्रिकस्य यात्रायाः अन्तः नौकायाम् आरुह्य ततः विसर्जनेन आश्रितः भवति तथा नदीं लङ्घनेन तस्याः समीपस्थं दूरं च अन्तं परिभाषितं भवति, एते च अन्ताः परिवर्तन्ते यत् यात्री कस्मात् दिशि नदीं लङ्घयति इति

ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਗੋਬਿੰਦ ਗੋਬਿੰਦ ਗੁਰ ਅਬਿਗਤ ਗਤਿ ਸਿਮਰਤ ਸਿਖ ਸੰਤ ਹੈ ।੫੬।
पूरन ब्रहम गुर गोबिंद गोबिंद गुर अबिगत गति सिमरत सिख संत है ।५६।

तथा सर्वशक्तिमान् सर्वज्ञः गुरुः स्वयं ईश्वरः। सः गुरुः ईश्वरः च अस्ति। एषा दुर्बोध अवस्था गुरुचेतनेन सर्वोत्तमरूपेण अवगन्तुं शक्यते। (५६) ९.