फलात् बीजं जनयति, बीजं फलं दातुं वृक्षं भवति, एषा प्रक्रिया निरन्तरं भवति । एषा वृद्धिव्यवस्था आरम्भात् पूर्वमेव प्रचलिता अस्ति । तस्य अन्तः अन्त्यात् परम् अस्ति।
पिता पुत्रं जनयति पुत्रः ततः पिता भूत्वा पुत्रं जनयति। एवं पितृपुत्रपितृव्यवस्था प्रचलति। अस्य सृष्टेः रूढिस्य अत्यन्तं गहनं सारं वर्तते ।
यथा यात्रिकस्य यात्रायाः अन्तः नौकायाम् आरुह्य ततः विसर्जनेन आश्रितः भवति तथा नदीं लङ्घनेन तस्याः समीपस्थं दूरं च अन्तं परिभाषितं भवति, एते च अन्ताः परिवर्तन्ते यत् यात्री कस्मात् दिशि नदीं लङ्घयति इति
तथा सर्वशक्तिमान् सर्वज्ञः गुरुः स्वयं ईश्वरः। सः गुरुः ईश्वरः च अस्ति। एषा दुर्बोध अवस्था गुरुचेतनेन सर्वोत्तमरूपेण अवगन्तुं शक्यते। (५६) ९.