कवित सवैय भाई गुरुदासः

पुटः - 610


ਜੈਸੇ ਧਰ ਧਨੁਖ ਚਲਾਈਅਤ ਬਾਨ ਤਾਨ ਚਲ੍ਯੋ ਜਾਇ ਤਿਤ ਹੀ ਕਉ ਜਿਤ ਹੀ ਚਲਾਈਐ ।
जैसे धर धनुख चलाईअत बान तान चल्यो जाइ तित ही कउ जित ही चलाईऐ ।

यथा धनुषे बाणः स्थाप्यते, तथैव धनुषः आकृष्य बाणः यस्मिन् दिशि गन्तुम् अभिप्रेतः तत्रैव मुक्तः भवति ।

ਜੈਸੇ ਅਸ੍ਵ ਚਾਬੁਕ ਲਗਾਇ ਤਨ ਤੇਜ ਕਰਿ ਦੋਰ੍ਯੋ ਜਾਇ ਆਤੁਰ ਹੁਇ ਹਿਤ ਹੀ ਦਉਰਾਈਐ ।
जैसे अस्व चाबुक लगाइ तन तेज करि दोर्यो जाइ आतुर हुइ हित ही दउराईऐ ।

यथा अश्वः द्रुततरं क्षुब्धं च कर्तुं प्रहारं करोति, तथैव सः धावितुं कृता दिशि धावति एव

ਜੈਸੀ ਦਾਸੀ ਨਾਇਕਾ ਕੈ ਅਗ੍ਰਭਾਗ ਠਾਂਢੀ ਰਹੈ ਧਾਵੈ ਤਿਤ ਹੀ ਤਾਹਿ ਜਿਤ ਹੀ ਪਠਾਈਐ ।
जैसी दासी नाइका कै अग्रभाग ठांढी रहै धावै तित ही ताहि जित ही पठाईऐ ।

यथा आज्ञाकारी दासी स्वामिनी पुरतः अवधानेन स्थिता, सा च प्रेषिता दिशि त्वरया गच्छति।

ਤੈਸੇ ਪ੍ਰਾਣੀ ਕਿਰਤ ਸੰਜੋਗ ਲਗ ਭ੍ਰਮੈ ਭੂਮ ਜਤ ਜਤ ਖਾਨ ਪਾਨ ਤਹੀ ਜਾਇ ਖਾਈਐ ।੬੧੦।
तैसे प्राणी किरत संजोग लग भ्रमै भूम जत जत खान पान तही जाइ खाईऐ ।६१०।

तथा च व्यक्तिः (पूर्वजन्मनि) यत् कर्म कृतवान् तदनुसारम् अस्मिन् पृथिव्यां भ्रमति एव । स याति यत्र नियतं पोषणार्थम्। (६१०) ९.