यथा धनुषे बाणः स्थाप्यते, तथैव धनुषः आकृष्य बाणः यस्मिन् दिशि गन्तुम् अभिप्रेतः तत्रैव मुक्तः भवति ।
यथा अश्वः द्रुततरं क्षुब्धं च कर्तुं प्रहारं करोति, तथैव सः धावितुं कृता दिशि धावति एव
यथा आज्ञाकारी दासी स्वामिनी पुरतः अवधानेन स्थिता, सा च प्रेषिता दिशि त्वरया गच्छति।
तथा च व्यक्तिः (पूर्वजन्मनि) यत् कर्म कृतवान् तदनुसारम् अस्मिन् पृथिव्यां भ्रमति एव । स याति यत्र नियतं पोषणार्थम्। (६१०) ९.