कवित सवैय भाई गुरुदासः

पुटः - 328


ਦਰਸ ਧਿਆਨ ਧਿਆਨੀ ਸਬਦ ਗਿਆਨ ਗਿਆਨੀ ਚਰਨ ਸਰਨਿ ਦ੍ਰਿੜ ਮਾਇਆ ਮੈ ਉਦਾਸੀ ਹੈ ।
दरस धिआन धिआनी सबद गिआन गिआनी चरन सरनि द्रिड़ माइआ मै उदासी है ।

सच्चिगुरुदृष्टौ यः मनः केन्द्रीक्रियते सः सच्चिन्तनः । गुरुशिक्षां योऽभिज्ञः स यथार्थार्थे बुद्धिमान्। तादृशः सच्चिगुरुपराश्रये स्थितः सर्वबन्धनविहीनः मायाम्।

ਹਉਮੈ ਤਿਆਗਿ ਤਿਆਗੀ ਬਿਸਮਾਦ ਕੈ ਬੈਰਾਗੀ ਭਏ ਤ੍ਰਿਗੁਨ ਅਤੀਤਿ ਚੀਤ ਅਨਭੈ ਅਭਿਆਸੀ ਹੈ ।
हउमै तिआगि तिआगी बिसमाद कै बैरागी भए त्रिगुन अतीति चीत अनभै अभिआसी है ।

अहङ्कारं अभिमानं च त्यक्तवान् सच्चः त्यागकर्ता; तथा भगवता नाम्ना सक्तः | सः तपस्वी यदा भगवतः आनन्दितवर्णेषु लीनः भवति। मयप्रभावविहीनं मनः स्थापयित्वा सः सच्चः प्रक्

ਦੁਬਿਧਾ ਅਪਰਸ ਅਉ ਸਾਧ ਇੰਦ੍ਰੀ ਨਿਗ੍ਰਹਿ ਕੈ ਆਤਮ ਪੂਜਾ ਬਿਬੇਕੀ ਸੁੰਨ ਮੈ ਸੰਨਿਆਸੀ ਹੈ ।
दुबिधा अपरस अउ साध इंद्री निग्रहि कै आतम पूजा बिबेकी सुंन मै संनिआसी है ।

मम तव च भावनां नष्टं कृत्वा सर्वस्पर्शविहीनः । इन्द्रियाणां नियन्त्रणात् स साधुः सन्यासी वा । भगवतः· पूजाकारणात् सत्यप्रज्ञापूर्णः । निरपेक्षेश्वरे निमग्नत्वात् स एव

ਸਹਜ ਸੁਭਾਵ ਕਰਿ ਜੀਵਨ ਮੁਕਤਿ ਭਏ ਸੇਵਾ ਸਰਬਾਤਮ ਕੈ ਬ੍ਰਹਮ ਬਿਸ੍ਵਾਸੀ ਹੈ ।੩੨੮।
सहज सुभाव करि जीवन मुकति भए सेवा सरबातम कै ब्रहम बिस्वासी है ।३२८।

यतो हि स्वाभाविकतया लौकिककर्तव्येषु प्रवृत्तः अस्ति, तस्मात् सः जीवितः एव मुक्तः भवति (जीवन मुक्तः)। सर्वेषु व्याप्तं दिव्यं प्रकाशं दृष्ट्वा, स्वसृष्टेः सेवां कुर्वन् च सः सर्वशक्तिमान् ईश्वरं प्रति पूर्णविश्वासं धारयति। (३२८) ९.