सच्चिगुरुदृष्टौ यः मनः केन्द्रीक्रियते सः सच्चिन्तनः । गुरुशिक्षां योऽभिज्ञः स यथार्थार्थे बुद्धिमान्। तादृशः सच्चिगुरुपराश्रये स्थितः सर्वबन्धनविहीनः मायाम्।
अहङ्कारं अभिमानं च त्यक्तवान् सच्चः त्यागकर्ता; तथा भगवता नाम्ना सक्तः | सः तपस्वी यदा भगवतः आनन्दितवर्णेषु लीनः भवति। मयप्रभावविहीनं मनः स्थापयित्वा सः सच्चः प्रक्
मम तव च भावनां नष्टं कृत्वा सर्वस्पर्शविहीनः । इन्द्रियाणां नियन्त्रणात् स साधुः सन्यासी वा । भगवतः· पूजाकारणात् सत्यप्रज्ञापूर्णः । निरपेक्षेश्वरे निमग्नत्वात् स एव
यतो हि स्वाभाविकतया लौकिककर्तव्येषु प्रवृत्तः अस्ति, तस्मात् सः जीवितः एव मुक्तः भवति (जीवन मुक्तः)। सर्वेषु व्याप्तं दिव्यं प्रकाशं दृष्ट्वा, स्वसृष्टेः सेवां कुर्वन् च सः सर्वशक्तिमान् ईश्वरं प्रति पूर्णविश्वासं धारयति। (३२८) ९.