कवित सवैय भाई गुरुदासः

पुटः - 141


ਛਬਿ ਕੈ ਅਨੇਕ ਛਬ ਸੋਭਾ ਕੈ ਅਨੇਕ ਸੋਭਾ ਜੋਤਿ ਕੈ ਅਨੇਕ ਜੋਤਿ ਨਮੋ ਨਮੋ ਨਮ ਹੈ ।
छबि कै अनेक छब सोभा कै अनेक सोभा जोति कै अनेक जोति नमो नमो नम है ।

असंख्यसुन्दराः अनेकाः स्तुताः च सच्चिगुरुस्य दिव्यतेजसः सौन्दर्यं स्तुतिं च नमन्ति।

ਉਸਤੁਤਿ ਉਪਮਾ ਮਹਾਤਮ ਮਹਿਮਾ ਅਨੇਕ ਏਕ ਤਿਲ ਕਥਾ ਅਤਿ ਅਗਮ ਅਗਮ ਹੈ ।
उसतुति उपमा महातम महिमा अनेक एक तिल कथा अति अगम अगम है ।

तिलतुल्यस्य सत्यगुरुस्य स्तुतिः वर्णितानां बहूनां स्तुति-उपमा-वैभवात् परम् अस्ति।

ਬੁਧਿ ਬਲ ਬਚਨ ਬਿਬੇਕ ਜਉ ਅਨੇਕ ਮਿਲੇ ਏਕ ਤਿਲ ਆਦਿ ਬਿਸਮਾਦਿ ਕੈ ਬਿਸਮ ਹੈ ।
बुधि बल बचन बिबेक जउ अनेक मिले एक तिल आदि बिसमादि कै बिसम है ।

यदि सर्वाणि प्रज्ञा, बलं, वाक्शक्तयः, लौकिकज्ञानं च मिलित्वा सत्यगुरुस्य क्षणिकप्रारम्भिकदृष्ट्या एते विस्मिताः भवेयुः।

ਏਕ ਤਿਲ ਕੈ ਅਨੇਕ ਭਾਂਤਿ ਨਿਹਕਾਂਤਿ ਭਈ ਅਬਿਗਤਿ ਗਤਿ ਗੁਰ ਪੂਰਨ ਬ੍ਰਹਮ ਹੈ ।੧੪੧।
एक तिल कै अनेक भांति निहकांति भई अबिगति गति गुर पूरन ब्रहम है ।१४१।

सच्चिगुरुस्य दिव्यप्रकाशस्य क्षणिकदृष्टेः पूर्वं सर्वाणि सौन्दर्याणि अस्वादयुक्तानि भूत्वा क्षीणानि भवन्ति। अतः सत्यगुरुसदृशस्य पूर्णेश्वरस्य भव्यता बोधात् परा अस्ति। (१४१) ९.