असंख्यसुन्दराः अनेकाः स्तुताः च सच्चिगुरुस्य दिव्यतेजसः सौन्दर्यं स्तुतिं च नमन्ति।
तिलतुल्यस्य सत्यगुरुस्य स्तुतिः वर्णितानां बहूनां स्तुति-उपमा-वैभवात् परम् अस्ति।
यदि सर्वाणि प्रज्ञा, बलं, वाक्शक्तयः, लौकिकज्ञानं च मिलित्वा सत्यगुरुस्य क्षणिकप्रारम्भिकदृष्ट्या एते विस्मिताः भवेयुः।
सच्चिगुरुस्य दिव्यप्रकाशस्य क्षणिकदृष्टेः पूर्वं सर्वाणि सौन्दर्याणि अस्वादयुक्तानि भूत्वा क्षीणानि भवन्ति। अतः सत्यगुरुसदृशस्य पूर्णेश्वरस्य भव्यता बोधात् परा अस्ति। (१४१) ९.