कवित सवैय भाई गुरुदासः

पुटः - 30


ਗ੍ਰਿਹ ਮਹਿ ਗ੍ਰਿਹਸਤੀ ਹੁਇ ਪਾਇਓ ਨ ਸਹਜ ਘਰਿ ਬਨਿ ਬਨਵਾਸ ਨ ਉਦਾਸ ਡਲ ਪਾਇਓ ਹੈ ।
ग्रिह महि ग्रिहसती हुइ पाइओ न सहज घरि बनि बनवास न उदास डल पाइओ है ।

गुरुशिक्षणं विना सर्वं च स्वयमेव सर्वेषु गृहकार्येषु निमग्नः गृहस्थः भगवता सह एकतायाः अवस्थां न प्राप्नुयात् न च जगतः त्यागं कृत्वा वनेषु निवसन् तं प्राप्तुं शक्नोति

ਪੜਿ ਪੜਿ ਪੰਡਿਤ ਨ ਅਕਥ ਕਥਾ ਬਿਚਾਰੀ ਸਿਧਾਸਨ ਕੈ ਨ ਨਿਜ ਆਸਨ ਦਿੜਾਇਓ ਹੈ ।
पड़ि पड़ि पंडित न अकथ कथा बिचारी सिधासन कै न निज आसन दिड़ाइओ है ।

विद्वान् भूत्वा शास्त्रपठनेन कश्चित् भगवतः भव्यतायाः ज्ञानी भूत्वा तस्य वर्णनं कर्तुं न शक्नोति। न च योगाभ्यासं कृत्वा तस्मिन् विलीयते ।

ਜੋਗ ਧਿਆਨ ਧਾਰਨ ਕੈ ਨਾਥਨ ਦੇਖੇ ਨ ਨਾਥ ਜਗਿ ਭੋਗ ਪੂਜਾ ਕੈ ਨ ਅਗਹੁ ਗਹਾਇਓ ਹੈ ।
जोग धिआन धारन कै नाथन देखे न नाथ जगि भोग पूजा कै न अगहु गहाइओ है ।

योगिनः, नाथाः च श्रमयुक्तैः योगाभ्यासैः तं साक्षात्कर्तुं न शक्तवन्तः, न च यगादिभिः सः प्राप्तुं शक्यते।

ਦੇਵੀ ਦੇਵ ਸੇਵ ਕੈ ਨ ਅਹੰਮੇਵ ਟੇਵ ਟਾਰੀ ਅਲਖ ਅਭੇਵ ਗੁਰਦੇਵ ਸਮਝਾਇਓ ਹੈ ।੩੦।
देवी देव सेव कै न अहंमेव टेव टारी अलख अभेव गुरदेव समझाइओ है ।३०।

देवादेवीसेवया अहङ्कारं न मुक्तुं शक्यते। एतेषां देवदेवीनां पुरतः एषा सर्वा पूजा च अहङ्कारं केवलं व्याप्तं करोति। अप्राप्यवर्णनपरः भगवान् केवलं उपदेशैः ज्ञानैः प्रज्ञाभिः टी