गुरुशिक्षणं विना सर्वं च स्वयमेव सर्वेषु गृहकार्येषु निमग्नः गृहस्थः भगवता सह एकतायाः अवस्थां न प्राप्नुयात् न च जगतः त्यागं कृत्वा वनेषु निवसन् तं प्राप्तुं शक्नोति
विद्वान् भूत्वा शास्त्रपठनेन कश्चित् भगवतः भव्यतायाः ज्ञानी भूत्वा तस्य वर्णनं कर्तुं न शक्नोति। न च योगाभ्यासं कृत्वा तस्मिन् विलीयते ।
योगिनः, नाथाः च श्रमयुक्तैः योगाभ्यासैः तं साक्षात्कर्तुं न शक्तवन्तः, न च यगादिभिः सः प्राप्तुं शक्यते।
देवादेवीसेवया अहङ्कारं न मुक्तुं शक्यते। एतेषां देवदेवीनां पुरतः एषा सर्वा पूजा च अहङ्कारं केवलं व्याप्तं करोति। अप्राप्यवर्णनपरः भगवान् केवलं उपदेशैः ज्ञानैः प्रज्ञाभिः टी