कवित सवैय भाई गुरुदासः

पुटः - 169


ਗੁਰਮੁਖਿ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਸਾਧਸੰਗਿ ਪਰਮਦਭੁਤ ਪ੍ਰੇਮ ਪੂਰਨ ਪ੍ਰਗਾਸੇ ਹੈ ।
गुरमुखि सबद सुरति लिव साधसंगि परमदभुत प्रेम पूरन प्रगासे है ।

गुरुस्य आज्ञाकारी शिष्यस्य हृदये अलौकिकप्रेम वर्धते यदा सः दिव्यं वचनं स्वचेतनायां निक्षिप्य पवित्रपुरुषाणां सङ्गतिं करोति।

ਪ੍ਰੇਮ ਰੰਗ ਮੇ ਅਨੇਕ ਰੰਗ ਜਿਉ ਤਰੰਗ ਗੰਗ ਪ੍ਰੇਮ ਰਸ ਮੇ ਅਨੇਕ ਰਸ ਹੁਇ ਬਿਲਾਸੇ ਹੈ ।
प्रेम रंग मे अनेक रंग जिउ तरंग गंग प्रेम रस मे अनेक रस हुइ बिलासे है ।

संतव्यक्तिनां सदा च नाम सिमरनस्य च सङ्गतिः, गङ्गानद्याः तरङ्गाः इव प्रेमपूर्णं वर्णं निर्माति यत् बहुवर्णीयप्रभावं जनयति। अस्मिन् प्रेमावस्थायां गुरुचेतनः अनेकानि अमृतानि भोजयति।

ਪ੍ਰੇਮ ਗੰਧ ਸੰਧਿ ਮੈ ਸੁਗੰਧ ਸੰਬੰਧ ਕੋਟਿ ਪ੍ਰੇਮ ਸ੍ਰੁਤਿ ਅਨਿਕ ਅਨਾਹਦ ਉਲਾਸੇ ਹੈ ।
प्रेम गंध संधि मै सुगंध संबंध कोटि प्रेम स्रुति अनिक अनाहद उलासे है ।

नाम सिमरनस्य अभ्यासकारणात् सः गन्धः कोटि-कोटि-गन्धानां संयोगः अस्ति । तथा च ईश्वरस्य प्रेम्णः गन्धात् उद्भूतं अप्रहृतं संगीतं, अनेकानां गायनगुणानां सुखं समाहितं करोति।

ਪ੍ਰੇਮ ਅਸਪਰਸ ਕੋਮਲਤਾ ਸੀਤਲਤਾ ਕੈ ਅਕਥ ਕਥਾ ਬਿਨੋਦ ਬਿਸਮ ਬਿਸ੍ਵਾਸੇ ਹੈ ।੧੬੯।
प्रेम असपरस कोमलता सीतलता कै अकथ कथा बिनोद बिसम बिस्वासे है ।१६९।

नाम सिमरनजनितस्य तस्य प्रेमस्य संवेदनशीलतां शीतलतां च कोऽपि प्राप्तुं न शक्नोति)। भोगाः आनन्दः च वर्णनीयाः सन्ति। अद्भुतं विश्वासं जनयति। (१६९) ९.