गुरुस्य आज्ञाकारी शिष्यस्य हृदये अलौकिकप्रेम वर्धते यदा सः दिव्यं वचनं स्वचेतनायां निक्षिप्य पवित्रपुरुषाणां सङ्गतिं करोति।
संतव्यक्तिनां सदा च नाम सिमरनस्य च सङ्गतिः, गङ्गानद्याः तरङ्गाः इव प्रेमपूर्णं वर्णं निर्माति यत् बहुवर्णीयप्रभावं जनयति। अस्मिन् प्रेमावस्थायां गुरुचेतनः अनेकानि अमृतानि भोजयति।
नाम सिमरनस्य अभ्यासकारणात् सः गन्धः कोटि-कोटि-गन्धानां संयोगः अस्ति । तथा च ईश्वरस्य प्रेम्णः गन्धात् उद्भूतं अप्रहृतं संगीतं, अनेकानां गायनगुणानां सुखं समाहितं करोति।
नाम सिमरनजनितस्य तस्य प्रेमस्य संवेदनशीलतां शीतलतां च कोऽपि प्राप्तुं न शक्नोति)। भोगाः आनन्दः च वर्णनीयाः सन्ति। अद्भुतं विश्वासं जनयति। (१६९) ९.