कवित सवैय भाई गुरुदासः

पुटः - 550


ਪ੍ਰੀਤਮ ਕੇ ਮੇਲ ਖੇਲ ਪ੍ਰੇਮ ਨੇਮ ਕੈ ਪਤੰਗੁ ਦੀਪਕ ਪ੍ਰਗਾਸ ਜੋਤੀ ਜੋਤਿ ਹੂ ਸਮਾਵਈ ।
प्रीतम के मेल खेल प्रेम नेम कै पतंगु दीपक प्रगास जोती जोति हू समावई ।

प्रियसत्यगुरुसमागमाय आज्ञाकारी शिष्यः प्रेमक्रीडां कृत्वा सच्चिगुरुप्रकाशदिव्ये स्वात्मानं विलीयते यथा प्रियज्वालायां विनश्यति पतङ्गः।

ਸਹਜ ਸੰਜੋਗ ਅਰੁ ਬਿਰਹ ਬਿਓਗ ਬਿਖੈ ਜਲ ਮਿਲਿ ਬਿਛੁਰਤ ਮੀਨ ਹੁਇ ਦਿਖਾਵਈ ।
सहज संजोग अरु बिरह बिओग बिखै जल मिलि बिछुरत मीन हुइ दिखावई ।

आध्यात्मिक आनन्दस्य आनन्दं प्राप्तुं सत्यगुरुना सह मिलितुं भक्तस्य सिक्खस्य स्थितिः जले मत्स्यस्य इव भवति। जलाद्विच्छिन्नः च विरहवेदनाभिः म्रियमाणः इव दृश्यते।

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਥਕਤਿ ਚਕਤ ਹੋਇ ਸਬਦ ਬੇਧੀ ਕੁਰੰਹਗ ਜੁਗਤਿ ਜਤਾਵਈ ।
सबद सुरति लिव थकति चकत होइ सबद बेधी कुरंहग जुगति जतावई ।

घण्डहेर्हस्य सङ्गीतस्वरस्य मृग इव सच्चिदानन्दस्य मनः गुरुवचने निमग्नं दिव्यं आनन्दं भुङ्क्ते।

ਮਿਲਿ ਬਿਛੁਰਤ ਅਰੁ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਕਪਟ ਸਨੇਹ ਸਨੋਹੀ ਨ ਕਹਾਵਈ ।੫੫੦।
मिलि बिछुरत अरु सबद सुरति लिव कपट सनेह सनोही न कहावई ।५५०।

यः शिष्यः दिव्यवचने मनः निमग्नः कर्तुं समर्थः अस्ति, तथापि सत्यगुरुतः पृथक् भवति, तस्य प्रेम मिथ्या अस्ति। सः सच्चिदानन्दः इति वक्तुं न शक्यते। (५५०) ९.