प्रियसत्यगुरुसमागमाय आज्ञाकारी शिष्यः प्रेमक्रीडां कृत्वा सच्चिगुरुप्रकाशदिव्ये स्वात्मानं विलीयते यथा प्रियज्वालायां विनश्यति पतङ्गः।
आध्यात्मिक आनन्दस्य आनन्दं प्राप्तुं सत्यगुरुना सह मिलितुं भक्तस्य सिक्खस्य स्थितिः जले मत्स्यस्य इव भवति। जलाद्विच्छिन्नः च विरहवेदनाभिः म्रियमाणः इव दृश्यते।
घण्डहेर्हस्य सङ्गीतस्वरस्य मृग इव सच्चिदानन्दस्य मनः गुरुवचने निमग्नं दिव्यं आनन्दं भुङ्क्ते।
यः शिष्यः दिव्यवचने मनः निमग्नः कर्तुं समर्थः अस्ति, तथापि सत्यगुरुतः पृथक् भवति, तस्य प्रेम मिथ्या अस्ति। सः सच्चिदानन्दः इति वक्तुं न शक्यते। (५५०) ९.