एकस्य सच्चे गुरुस्य आश्रये भक्तः सिक्खः उच्चतरं आध्यात्मिकविमानं निवसति। तस्य सर्वाणि अपेक्षाः कामाः च विलुप्ताः भवन्ति, तस्य मनः पुनः न भ्रमति।
सत्यगुरुस्य दर्शनेन भक्तः सिक्खः अन्येन सह प्रेक्षकं न अन्वेषयति। अन्येभ्यः सर्वस्मृतिभ्यः सः मुक्तः भवति।
दिव्यवचने (गुरुस्य) मनः निमग्नं कृत्वा अन्येभ्यः सर्वेभ्यः विचारेभ्यः विहीनः भवति। (अन्यानि सर्वाणि व्यर्थवार्तानि त्यजति)। एवं तस्य भगवत्प्रेम वर्णनातिरिक्तम्।
सत्गुरुस्य क्षणिकदृष्ट्या तस्य नाम्नः अमूल्यं निधिं प्राप्नोति । तादृशस्य स्थितिः आश्चर्यजनकः, द्रष्टुः आश्चर्यस्य कारणं च भवति । (१०५) ९.