कवित सवैय भाई गुरुदासः

पुटः - 105


ਚਰਨ ਸਰਨਿ ਗਹੇ ਨਿਜ ਘਰਿ ਮੈ ਨਿਵਾਸ ਆਸਾ ਮਨਸਾ ਥਕਤ ਅਨਤ ਨ ਧਾਵਈ ।
चरन सरनि गहे निज घरि मै निवास आसा मनसा थकत अनत न धावई ।

एकस्य सच्चे गुरुस्य आश्रये भक्तः सिक्खः उच्चतरं आध्यात्मिकविमानं निवसति। तस्य सर्वाणि अपेक्षाः कामाः च विलुप्ताः भवन्ति, तस्य मनः पुनः न भ्रमति।

ਦਰਸਨ ਮਾਤ੍ਰ ਆਨ ਧਿਆਨ ਮੈ ਰਹਤ ਹੋਇ ਸਿਮਰਨ ਆਨ ਸਿਮਰਨ ਬਿਸਰਾਵਈ ।
दरसन मात्र आन धिआन मै रहत होइ सिमरन आन सिमरन बिसरावई ।

सत्यगुरुस्य दर्शनेन भक्तः सिक्खः अन्येन सह प्रेक्षकं न अन्वेषयति। अन्येभ्यः सर्वस्मृतिभ्यः सः मुक्तः भवति।

ਸਬਦ ਸੁਰਤਿ ਮੋਨਿ ਬ੍ਰਤ ਕਉ ਪ੍ਰਾਪਤਿ ਹੋਇ ਪ੍ਰੇਮ ਰਸ ਅਕਥ ਕਥਾ ਨ ਕਹਿ ਆਵਈ ।
सबद सुरति मोनि ब्रत कउ प्रापति होइ प्रेम रस अकथ कथा न कहि आवई ।

दिव्यवचने (गुरुस्य) मनः निमग्नं कृत्वा अन्येभ्यः सर्वेभ्यः विचारेभ्यः विहीनः भवति। (अन्यानि सर्वाणि व्यर्थवार्तानि त्यजति)। एवं तस्य भगवत्प्रेम वर्णनातिरिक्तम्।

ਕਿੰਚਤ ਕਟਾਛ ਕ੍ਰਿਪਾ ਪਰਮ ਨਿਧਾਨ ਦਾਨ ਪਰਮਦਭੁਤ ਗਤਿ ਅਤਿ ਬਿਸਮਾਵਈ ।੧੦੫।
किंचत कटाछ क्रिपा परम निधान दान परमदभुत गति अति बिसमावई ।१०५।

सत्गुरुस्य क्षणिकदृष्ट्या तस्य नाम्नः अमूल्यं निधिं प्राप्नोति । तादृशस्य स्थितिः आश्चर्यजनकः, द्रष्टुः आश्चर्यस्य कारणं च भवति । (१०५) ९.