कवित सवैय भाई गुरुदासः

पुटः - 78


ਆਧਿ ਕੈ ਬਿਆਧਿ ਕੈ ਉਪਾਧਿ ਕੈ ਤ੍ਰਿਦੋਖ ਹੁਤੇ ਗੁਰਸਿਖ ਸਾਧ ਗੁਰ ਬੈਦ ਪੈ ਲੈ ਆਏ ਹੈ ।
आधि कै बिआधि कै उपाधि कै त्रिदोख हुते गुरसिख साध गुर बैद पै लै आए है ।

गुरुस्य शिष्यसेवकः सर्वान् शारीरिकान्, मानसिकान्, मनसः व्याधिभिः वा पीडितान्, सत्यगुरुवत् वैद्यस्य समीपम् आनयति।

ਅੰਮਿਤ ਕਟਾਛ ਪੇਖ ਜਨਮ ਮਰਨ ਮੇਟੇ ਜੋਨ ਜਮ ਭੈ ਨਿਵਾਰੇ ਅਭੈ ਪਦ ਪਾਏ ਹੈ ।
अंमित कटाछ पेख जनम मरन मेटे जोन जम भै निवारे अभै पद पाए है ।

सच्चः गुरुः तेषां पुनः अवतारचक्रं तेषां उपरि एकं कृपणं कृपादृष्टिं निक्षिप्य निर्मूलयति। स तान् सर्वमृत्युमनोविहीनान् करोति तथा च ते निर्भयावस्थां प्राप्नुवन्ति।

ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਰਜ ਲੇਪਨ ਕੈ ਦੀਖਿਆ ਸੀਖਿਆ ਸੰਜਮ ਕੈ ਅਉਖਦ ਖਵਾਏ ਹੈ ।
चरन कमल मकरंद रज लेपन कै दीखिआ सीखिआ संजम कै अउखद खवाए है ।

आश्रितानां सर्वेषां आश्रयं दत्त्वा ध्यानाभ्यासेन अभिषेकं कृत्वा दिव्यज्ञानं दत्त्वा नाम औषधं संयमं च प्रयच्छति।

ਕਰਮ ਭਰਮ ਖੋਏ ਧਾਵਤ ਬਰਜਿ ਰਾਖੇ ਨਿਹਚਲ ਮਤਿ ਸੁਖ ਸਹਜ ਸਮਾਏ ਹੈ ।੭੮।
करम भरम खोए धावत बरजि राखे निहचल मति सुख सहज समाए है ।७८।

एवं च व्याधयः मिथ्यासुखभोगाय भ्रमन्तं मनः नियन्त्रयन्तं संस्कारसंस्कारजालं प्रक्षिपन्ति। ततः स्थिरस्वभावे स्थित्वा समतावस्थां प्राप्नुवन्ति। (७८) ९.