गुरुस्य शिष्यसेवकः सर्वान् शारीरिकान्, मानसिकान्, मनसः व्याधिभिः वा पीडितान्, सत्यगुरुवत् वैद्यस्य समीपम् आनयति।
सच्चः गुरुः तेषां पुनः अवतारचक्रं तेषां उपरि एकं कृपणं कृपादृष्टिं निक्षिप्य निर्मूलयति। स तान् सर्वमृत्युमनोविहीनान् करोति तथा च ते निर्भयावस्थां प्राप्नुवन्ति।
आश्रितानां सर्वेषां आश्रयं दत्त्वा ध्यानाभ्यासेन अभिषेकं कृत्वा दिव्यज्ञानं दत्त्वा नाम औषधं संयमं च प्रयच्छति।
एवं च व्याधयः मिथ्यासुखभोगाय भ्रमन्तं मनः नियन्त्रयन्तं संस्कारसंस्कारजालं प्रक्षिपन्ति। ततः स्थिरस्वभावे स्थित्वा समतावस्थां प्राप्नुवन्ति। (७८) ९.