सङ्गीतगीतगुणान् तद्रूपान् च सङ्गीतकारः एव जानाति । विरक्तस्वभावः किम् इति लौकिकवस्तूनाम् आसक्तिं त्यक्त्वा संन्यासकः एव जानाति, संन्यासी एव जानाति यत् तस्य किं समावेशः, दाता च किं तत् ज्ञास्यति स्म
तथा च योगी ईश्वरसाक्षात्काराय आवश्यकानां श्रमसाध्यस्य तपस्यविधिं जानाति। रमणीयः लौकिकरसस्य रसं भोगं च कथं भोक्तुं ज्ञास्यति तथा च एतत् दृढतया वक्तुं शक्यते यत् रोगी एकः एव t
माली पुष्पपालनं जानाति, सुपारीपत्रविक्रेता एकः एव सुपारीपत्राणां संरक्षणं जानाति। गन्धानां रहस्यं गन्धविक्रेतुः ज्ञातुं शक्यते ।
रत्नस्य वास्तविकतायाः मूल्याङ्कनं परीक्षणं च केवलं रत्नकारः एव जानाति । व्यापारी व्यापारस्य सर्वान् पक्षान् जानाति परन्तु यः आध्यात्मिकगुणानां वास्तविकतां ज्ञातुं शक्नोति सः दुर्लभः, बुद्धिमान्, ज्ञानी च व्यक्तिः अस्ति यः गुरुस्य शिक्षां आत्मसातवान् अस्ति