कवित सवैय भाई गुरुदासः

पुटः - 675


ਰਾਗ ਜਾਤ ਰਾਗੀ ਜਾਨੈ ਬੈਰਾਗੈ ਬੈਰਾਗੀ ਜਾਨੈ ਤਿਆਗਹਿ ਤਿਆਗੀ ਜਾਨੈ ਦੀਨ ਦਇਆ ਦਾਨ ਹੈ ।
राग जात रागी जानै बैरागै बैरागी जानै तिआगहि तिआगी जानै दीन दइआ दान है ।

सङ्गीतगीतगुणान् तद्रूपान् च सङ्गीतकारः एव जानाति । विरक्तस्वभावः किम् इति लौकिकवस्तूनाम् आसक्तिं त्यक्त्वा संन्यासकः एव जानाति, संन्यासी एव जानाति यत् तस्य किं समावेशः, दाता च किं तत् ज्ञास्यति स्म

ਜੋਗ ਜੁਗਤ ਜੋਗੀ ਜਾਨੈ ਭੋਗ ਰਸ ਭੋਗੀ ਜਾਨੈ ਰੋਗ ਦੋਖ ਰੋਗੀ ਜਾਨੈ ਪ੍ਰਗਟ ਬਖਾਨ ਹੈ ।
जोग जुगत जोगी जानै भोग रस भोगी जानै रोग दोख रोगी जानै प्रगट बखान है ।

तथा च योगी ईश्वरसाक्षात्काराय आवश्यकानां श्रमसाध्यस्य तपस्यविधिं जानाति। रमणीयः लौकिकरसस्य रसं भोगं च कथं भोक्तुं ज्ञास्यति तथा च एतत् दृढतया वक्तुं शक्यते यत् रोगी एकः एव t

ਫੂਲ ਰਾਖ ਮਾਲੀ ਜਾਨੈ ਪਾਨਹਿ ਤੰਬੋਲੀ ਜਾਨੈ ਸਕਲ ਸੁਗੰਧਿ ਗਤਿ ਗਾਂਧੀ ਜਾਨਉ ਜਾਨ ਹੈ ।
फूल राख माली जानै पानहि तंबोली जानै सकल सुगंधि गति गांधी जानउ जान है ।

माली पुष्पपालनं जानाति, सुपारीपत्रविक्रेता एकः एव सुपारीपत्राणां संरक्षणं जानाति। गन्धानां रहस्यं गन्धविक्रेतुः ज्ञातुं शक्यते ।

ਰਤਨੈ ਜਉਹਾਰੀ ਜਾਨੈ ਬਿਹਾਰੈ ਬਿਉਹਾਰੀ ਜਾਨੈ ਆਤਮ ਪ੍ਰੀਖਿਆ ਕੋਊ ਬਿਬੇਕੀ ਪਹਿਚਾਨ ਹੈ ।੬੭੫।
रतनै जउहारी जानै बिहारै बिउहारी जानै आतम प्रीखिआ कोऊ बिबेकी पहिचान है ।६७५।

रत्नस्य वास्तविकतायाः मूल्याङ्कनं परीक्षणं च केवलं रत्नकारः एव जानाति । व्यापारी व्यापारस्य सर्वान् पक्षान् जानाति परन्तु यः आध्यात्मिकगुणानां वास्तविकतां ज्ञातुं शक्नोति सः दुर्लभः, बुद्धिमान्, ज्ञानी च व्यक्तिः अस्ति यः गुरुस्य शिक्षां आत्मसातवान् अस्ति