कवित सवैय भाई गुरुदासः

पुटः - 454


ਜੈਸੇ ਤਉ ਨਗਰ ਏਕ ਹੋਤ ਹੈ ਅਨੇਕ ਹਾਟੈ ਗਾਹਕ ਅਸੰਖ ਆਵੈ ਬੇਚਨ ਅਰੁ ਲੈਨ ਕਉ ।
जैसे तउ नगर एक होत है अनेक हाटै गाहक असंख आवै बेचन अरु लैन कउ ।

यथा नगरे बहवः दुकानाः सन्ति येषु बहवः ग्राहकाः गच्छन्ति ये तत्र स्वव्यापारवस्तूनि क्रेतुं विक्रेतुं वा गच्छन्ति।

ਜਾਪੈ ਕਛੁ ਬੇਚੈ ਅਰੁ ਬਨਜੁ ਨ ਮਾਗੈ ਪਾਵੈ ਆਨ ਪੈ ਬਿਸਾਹੈ ਜਾਇ ਦੇਖੈ ਸੁਖ ਨੈਨ ਕਉ ।
जापै कछु बेचै अरु बनजु न मागै पावै आन पै बिसाहै जाइ देखै सुख नैन कउ ।

यदा कस्मिंश्चित् दुकाने किमपि विक्रीतवान् ग्राहकः ततः किमपि क्रेतुं असमर्थः भवति यतः तस्य उपलब्धिः नास्ति तदा सः अन्येषु दुकानेषु गच्छति । तत्र स्वस्य आवश्यकताः अन्विष्य सः प्रसन्नः, शिथिलः च भवति ।

ਜਾ ਕੀ ਹਾਟ ਸਕਲ ਸਮਗ੍ਰੀ ਪਾਵੈ ਅਉ ਬਿਕਾਵੈ ਬੇਚਤ ਬਿਸਾਹਤ ਚਾਹਤ ਚਿਤ ਚੈਨ ਕਉ ।
जा की हाट सकल समग्री पावै अउ बिकावै बेचत बिसाहत चाहत चित चैन कउ ।

यः दुकानदारः स्वस्य दुकाने सर्वविधवस्तूनि स्थापयति, ये च बहुधा विक्रीयन्ते, सः ग्राहकः सामान्यतया ततः विक्रेतुं क्रयणं वा रोचते सः प्रसन्नः सन्तुष्टः च अनुभवति।

ਆਨ ਦੇਵ ਸੇਵ ਜਾਹਿ ਸਤਿਗੁਰ ਪੂਰੇ ਸਾਹ ਸਰਬ ਨਿਧਾਨ ਜਾ ਕੈ ਲੈਨ ਅਰੁ ਦੈਨ ਕਉ ।੪੫੪।
आन देव सेव जाहि सतिगुर पूरे साह सरब निधान जा कै लैन अरु दैन कउ ।४५४।

तथा च यदि परदेवस्य अनुयायी सिद्धसत्यगुरुस्य शरणं आगच्छति तर्हि तस्य भण्डारगृहं सर्वविधव्यापारवस्तूना (प्रेमपूजायाः) पूर्णं भवति इति ज्ञास्यति। (४५४) ९.