ये सत्यगुरुस्य शिक्षां निश्छलतया निष्ठया च अनुसरन्ति ते क्षौमकर्पासवृक्षात् (सिम्बल) फलप्रदवृक्षरूपेण परिणमन्ति। पूर्वं यदर्थं यस्मात् हिताय आसीत् तस्मात् योग्याः भवन्ति इत्यर्थः। अहंकारी वेणुवृक्षः इव अस्ति
ये गुरुशिक्षया जीवनं परिश्रमं कुर्वन्ति ते दग्धलोहस्य गालात् (निष्प्रयोजनजनाः) सुवर्णवत् (अतिकुलीनाः पुण्यशीलाः च) स्फुरन्ति भवन्ति। अज्ञानिनः परीक्षकबुद्धिं प्राप्य ज्ञानिनः भवन्ति।
ये गुरुशिक्षां सत्यं गृह्णन्ति ते माया सह सर्वं आसक्तिं पातयन्तः आध्यात्मिकसुखेन पूरिताः भवन्ति। न पुनः मृत्युभयं कुर्वन्ति, तेषां शरीरं भगवतः स्मृतौ शाश्वतं तिष्ठति।
एतादृशाः जनाः अस्मिन् संसारे स्थित्वा आयुषः जीवनं याप्य अपि लौकिकसुखप्रेमात्, आसक्तितः च मुक्ताः भवन्ति । (२७) ९.