गुरुस्य सिक्खः यः सच्चिगुरुस्य पादरजः पुण्येन धन्यः (सत्यगुरुतः नाम सिमरनस्य वरं प्राप्नोति), तस्य पादस्य रजः कृते सम्पूर्णं ब्रह्माण्डं तृष्णां करोति।
कोटि-कोटि धनदेवताः, इन्द्रस्य स्वर्गोद्यानवृक्षस्य (कलाप- वरिक्षस्य), दार्शनिकशिलाः, अमृताः, दुःखनिवारकशक्तयः, स्वर्गगवः च (कामधेनुः) गुरुस्य तादृशस्य सिक्खस्य स्पर्शं कामयन्ति।
कोटि-कोटि-देवाः, मनुष्याः, मुनयः, गुरुयोगिनः, सर्वे त्रैलोक्याः, त्रिकालाः, वेदस्य अद्भुतं ज्ञानं तथा च अनेके एतादृशाः अनुमानाः तादृशस्य गुरुशिष्यस्य पादरजः पुण्यं याचन्ते।
सत्यगुरुस्य तादृशानां सिक्खानां सङ्घाः असंख्याकाः सन्ति। एतादृशस्य सच्चिदानन्दस्य गुरुस्य पुरतः पुनः पुनः नमामि यः एतादृशस्य अमृतरूपस्य नामस्य आशीर्वादं ददाति यत् आरामं शान्तिं च ददाति। (१९३) ९.