कवित सवैय भाई गुरुदासः

पुटः - 193


ਚਰਨ ਕਮਲ ਰਜ ਗੁਰਸਿਖ ਮਾਥੈ ਲਾਗੀ ਬਾਛਤ ਸਕਲ ਗੁਰਸਿਖ ਪਗ ਰੇਨ ਹੈ ।
चरन कमल रज गुरसिख माथै लागी बाछत सकल गुरसिख पग रेन है ।

गुरुस्य सिक्खः यः सच्चिगुरुस्य पादरजः पुण्येन धन्यः (सत्यगुरुतः नाम सिमरनस्य वरं प्राप्नोति), तस्य पादस्य रजः कृते सम्पूर्णं ब्रह्माण्डं तृष्णां करोति।

ਕੋਟਨਿ ਕੋਟਾਨਿ ਕੋਟਿ ਕਮਲਾ ਕਲਪਤਰ ਪਾਰਸ ਅੰਮ੍ਰਿਤ ਚਿੰਤਾਮਨਿ ਕਾਮਧੇਨ ਹੈ ।
कोटनि कोटानि कोटि कमला कलपतर पारस अंम्रित चिंतामनि कामधेन है ।

कोटि-कोटि धनदेवताः, इन्द्रस्य स्वर्गोद्यानवृक्षस्य (कलाप- वरिक्षस्य), दार्शनिकशिलाः, अमृताः, दुःखनिवारकशक्तयः, स्वर्गगवः च (कामधेनुः) गुरुस्य तादृशस्य सिक्खस्य स्पर्शं कामयन्ति।

ਸੁਰਿ ਨਰ ਨਾਥ ਮੁਨਿ ਤ੍ਰਿਭਵਨ ਅਉ ਤ੍ਰਿਕਾਲ ਲੋਗ ਬੇਦ ਗਿਆਨ ਉਨਮਾਨ ਜੇਨ ਕੇਨ ਹੈ ।
सुरि नर नाथ मुनि त्रिभवन अउ त्रिकाल लोग बेद गिआन उनमान जेन केन है ।

कोटि-कोटि-देवाः, मनुष्याः, मुनयः, गुरुयोगिनः, सर्वे त्रैलोक्याः, त्रिकालाः, वेदस्य अद्भुतं ज्ञानं तथा च अनेके एतादृशाः अनुमानाः तादृशस्य गुरुशिष्यस्य पादरजः पुण्यं याचन्ते।

ਕੋਟਨਿ ਕੋਟਾਨਿ ਸਿਖ ਸੰਗਤਿ ਅਸੰਖ ਜਾ ਕੈ ਨਮੋ ਨਮੋ ਗੁਰਮੁਖ ਸੁਖਫਲ ਦੇਨ ਹੈ ।੧੯੩।
कोटनि कोटानि सिख संगति असंख जा कै नमो नमो गुरमुख सुखफल देन है ।१९३।

सत्यगुरुस्य तादृशानां सिक्खानां सङ्घाः असंख्याकाः सन्ति। एतादृशस्य सच्चिदानन्दस्य गुरुस्य पुरतः पुनः पुनः नमामि यः एतादृशस्य अमृतरूपस्य नामस्य आशीर्वादं ददाति यत् आरामं शान्तिं च ददाति। (१९३) ९.