कवित सवैय भाई गुरुदासः

पुटः - 255


ਹੋਮ ਜਗ ਨਈਬੇਦ ਕੈ ਪੂਜਾ ਅਨੇਕ ਜਪ ਤਪ ਸੰਜਮ ਅਨੇਕ ਪੁੰਨ ਦਾਨ ਕੈ ।
होम जग नईबेद कै पूजा अनेक जप तप संजम अनेक पुंन दान कै ।

संस्कारपूजां कृत्वा, देवानाम् अर्पणं कृत्वा, बहुविधं पूजां कृत्वा, तपस्यायां कठोर-अनुशासनेन च जीवनं जीवितुं, दानं कृत्वा;

ਜਲ ਥਲ ਗਿਰ ਤਰ ਤੀਰਥ ਭਵਨ ਭੂਅ ਹਿਮਾਚਲ ਧਾਰਾ ਅਗ੍ਰ ਅਰਪਨ ਪ੍ਰਾਨ ਕੈ ।
जल थल गिर तर तीरथ भवन भूअ हिमाचल धारा अग्र अरपन प्रान कै ।

मरुभूमिषु, जलपिण्डेषु पर्वतेषु, तीर्थस्थानेषु, निर्जनभूमिषु च भ्रमन्, हिमवृतशिखरस्य समीपं गच्छन् जीवनं त्यक्त्वा

ਰਾਗ ਨਾਦ ਬਾਦ ਸਾਅੰਗੀਤ ਬੇਦ ਪਾਠ ਬਹੁ ਸਹਜ ਸਮਾਧਿ ਸਾਧਿ ਕੋਟਿ ਜੋਗ ਧਿਆਨ ਕੈ ।
राग नाद बाद साअंगीत बेद पाठ बहु सहज समाधि साधि कोटि जोग धिआन कै ।

वेदपाठं कृत्वा, वाद्यसङ्गीतस्य गुणैः गायनं, योगस्य हठव्यायामस्य अभ्यासः, योगानुशासनस्य कोटिकोटिचिन्तनेषु च प्रवृत्तः

ਚਰਨ ਸਰਨਿ ਗੁਰ ਸਿਖ ਸਾਧਸੰਗਿ ਪਰਿ ਵਾਰਿ ਡਾਰਉ ਨਿਗ੍ਰਹ ਹਠ ਜਤਨ ਕੋਟਾਨਿ ਕੈ ।੨੫੫।
चरन सरनि गुर सिख साधसंगि परि वारि डारउ निग्रह हठ जतन कोटानि कै ।२५५।

इन्द्रियाणि दुर्गुणान् परिहरन् अन्यान् हठान् योगान् प्रयत्नयन् एतत् सर्वं गुरुचेतनेन साधुसङ्गं सत्यगुरुस्य शरणं च यज्यते। एतानि सर्वाणि अभ्यासानि तुच्छानि अनानानि च सन्ति। (२५५) ९.