संस्कारपूजां कृत्वा, देवानाम् अर्पणं कृत्वा, बहुविधं पूजां कृत्वा, तपस्यायां कठोर-अनुशासनेन च जीवनं जीवितुं, दानं कृत्वा;
मरुभूमिषु, जलपिण्डेषु पर्वतेषु, तीर्थस्थानेषु, निर्जनभूमिषु च भ्रमन्, हिमवृतशिखरस्य समीपं गच्छन् जीवनं त्यक्त्वा
वेदपाठं कृत्वा, वाद्यसङ्गीतस्य गुणैः गायनं, योगस्य हठव्यायामस्य अभ्यासः, योगानुशासनस्य कोटिकोटिचिन्तनेषु च प्रवृत्तः
इन्द्रियाणि दुर्गुणान् परिहरन् अन्यान् हठान् योगान् प्रयत्नयन् एतत् सर्वं गुरुचेतनेन साधुसङ्गं सत्यगुरुस्य शरणं च यज्यते। एतानि सर्वाणि अभ्यासानि तुच्छानि अनानानि च सन्ति। (२५५) ९.