कुण्डे निवसन् मण्डूकः तस्मिन् एव कुण्डे वर्धमानस्य पद्मपुष्पस्य सान्निध्यं न जानाति । मृगोऽपि शरीरान्तर्गतं वहति कस्तूरीफलं अनभिज्ञः ।
यथा विषयुक्तः सर्पः विषकारणात् फणायां वहति अमूल्यं मौक्तिकं न जानाति तथा च शङ्खः समुद्रे निवसन् अपि तत्र संगृहीतं धनं अनभिज्ञः विलपन् एव तिष्ठति।
यथा वेणुवृक्षः चन्दनवृक्षसमीपे निवसन् अपि गन्धहीनः तिष्ठति, यथा च उलूकः सूर्यस्य अज्ञानं वर्तमानः दिवा नेत्रे निमीलितः भवति,
तथैव मम अहङ्कारस्य अभिमानस्य च कारणात् मम रोचते वंध्यः सच्चे गुरुस्पर्शं प्राप्य अपि निष्फलः अभवत्। अहं क्षौमकर्पास इव उच्छ्रितः निष्फलवृक्षात् श्रेष्ठः नास्मि। (२३६) ९.