कवित सवैय भाई गुरुदासः

पुटः - 236


ਸਰਵਰ ਮੈ ਨ ਜਾਨੀ ਦਾਦਰ ਕਮਲ ਗਤਿ ਮ੍ਰਿਗ ਮ੍ਰਿਗਮਦ ਗਤਿ ਅੰਤਰ ਨ ਜਾਨੀ ਹੈ ।
सरवर मै न जानी दादर कमल गति म्रिग म्रिगमद गति अंतर न जानी है ।

कुण्डे निवसन् मण्डूकः तस्मिन् एव कुण्डे वर्धमानस्य पद्मपुष्पस्य सान्निध्यं न जानाति । मृगोऽपि शरीरान्तर्गतं वहति कस्तूरीफलं अनभिज्ञः ।

ਮਨਿ ਮਹਿਮਾ ਨ ਜਾਨੀ ਅਹਿ ਬਿਖ੍ਰ ਬਿਖਮ ਕੈ ਸਾਗਰ ਮੈ ਸੰਖ ਨਿਧਿ ਹੀਨ ਬਕ ਬਾਨੀ ਹੈ ।
मनि महिमा न जानी अहि बिख्र बिखम कै सागर मै संख निधि हीन बक बानी है ।

यथा विषयुक्तः सर्पः विषकारणात् फणायां वहति अमूल्यं मौक्तिकं न जानाति तथा च शङ्खः समुद्रे निवसन् अपि तत्र संगृहीतं धनं अनभिज्ञः विलपन् एव तिष्ठति।

ਚੰਦਨ ਸਮੀਪ ਜੈਸੇ ਬਾਂਸ ਨਿਰਗੰਧ ਕੰਧ ਉਲੂਐ ਅਲਖ ਦਿਨ ਦਿਨਕਰ ਧਿਆਨੀ ਹੈ ।
चंदन समीप जैसे बांस निरगंध कंध उलूऐ अलख दिन दिनकर धिआनी है ।

यथा वेणुवृक्षः चन्दनवृक्षसमीपे निवसन् अपि गन्धहीनः तिष्ठति, यथा च उलूकः सूर्यस्य अज्ञानं वर्तमानः दिवा नेत्रे निमीलितः भवति,

ਤੈਸੇ ਬਾਂਝ ਬਧੂ ਮਮ ਸ੍ਰੀ ਗੁਰ ਪੁਰਖ ਭੇਟ ਨਿਹਚਲ ਸੇਂਬਲ ਜਿਉ ਹਉਮੈ ਅਭਿਮਾਨੀ ਹੈ ।੨੩੬।
तैसे बांझ बधू मम स्री गुर पुरख भेट निहचल सेंबल जिउ हउमै अभिमानी है ।२३६।

तथैव मम अहङ्कारस्य अभिमानस्य च कारणात् मम रोचते वंध्यः सच्चे गुरुस्पर्शं प्राप्य अपि निष्फलः अभवत्। अहं क्षौमकर्पास इव उच्छ्रितः निष्फलवृक्षात् श्रेष्ठः नास्मि। (२३६) ९.