कवित सवैय भाई गुरुदासः

पुटः - 40


ਸੀਂਚਤ ਸਲਿਲ ਬਹੁ ਬਰਨ ਬਨਾਸਪਤੀ ਚੰਦਨ ਸੁਬਾਸ ਏਕੈ ਚੰਦਨ ਬਖਾਨੀਐ ।
सींचत सलिल बहु बरन बनासपती चंदन सुबास एकै चंदन बखानीऐ ।

सेचनेन अनेकविधाः वनस्पतयः वनस्पतयः च वर्धयितुं शक्यन्ते परन्तु यदा ते चन्दनस्य सम्पर्कं प्राप्नुवन्ति तदा ते सर्वे चन्दन इति उच्यन्ते (यतो हि तेषां गन्धः समानः भवति)

ਪਰਬਤ ਬਿਖੈ ਉਤਪਤ ਹੁਇ ਅਸਟ ਧਾਤ ਪਾਰਸ ਪਰਸਿ ਏਕੈ ਕੰਚਨ ਕੈ ਜਾਨੀਐ ।
परबत बिखै उतपत हुइ असट धात पारस परसि एकै कंचन कै जानीऐ ।

अष्टधातुः पर्वतात् प्राप्यते किन्तु तेषां प्रत्येकं दार्शनिकशिलास्पृष्टे सुवर्णं भवति।

ਨਿਸ ਅੰਧਕਾਰ ਤਾਰਾ ਮੰਡਲ ਚਮਤਕਾਰ ਦਿਨ ਦਿਨਕਰ ਜੋਤਿ ਏਕੈ ਪਰਵਾਨੀਐ ।
निस अंधकार तारा मंडल चमतकार दिन दिनकर जोति एकै परवानीऐ ।

रात्रौ अन्धकारे बहवः नक्षत्राणि प्रकाशन्ते किन्तु दिवा एकस्य सूर्यस्य प्रकाशः एव प्रामाणिकः इति मन्यते ।

ਲੋਗਨ ਮੈ ਲੋਗਾਚਾਰ ਗੁਰਮੁਖਿ ਏਕੰਕਾਰ ਸਬਦ ਸੁਰਤਿ ਉਨਮਨ ਉਨਮਾਨੀਐ ।੪੦।
लोगन मै लोगाचार गुरमुखि एकंकार सबद सुरति उनमन उनमानीऐ ।४०।

तथा च यः सिक्खः स्वगुरुपरामर्शात् जीवनं यापयति सः लौकिकरूपेण जीवनं यापयन् अपि सर्वथा दिव्यः भवति। दिव्यवचनस्य मनसि निवसनात् स्वर्गावस्थायां ज्ञायते । (४०) ९.