गहनदर्शनस्य तस्य उपदेशस्य च अवगमनं अत्यन्तं अगाधं द्रव्यं यत् अवगमनात् परम् अस्ति। अविनाशी इव परं अनन्तं च नमस्कारयोग्यं च पुनः पुनः।
स्वदर्शने मनः एकाग्रं कृत्वा नाम सिमरणे मनः संलग्नं कृत्वा तेन निर्मितस्य समग्रविस्तारस्य सर्वव्यापी भगवतः साक्षात्कारः भवति।
एकः पारमार्थिकः प्रभुः असंख्यनिहितरूपेण प्रादुर्भूतः अस्ति। पुष्पशयस्य गन्ध इव सः, दुर्गमः साक्षात्कर्तुं अनुभूयते च।
सत्यगुरुस्य उपदेशः दर्शनं च परम प्रशंसनीयम्। अत्यन्तं विस्मयकरं वर्णनात् परं च अस्ति। बोधात् परः विचित्रतमात् परः च। (८१) ९.