कवित सवैय भाई गुरुदासः

पुटः - 81


ਸਤਿਗੁਰ ਦਰਸਨ ਸਬਦ ਅਗਾਧਿ ਬੋਧ ਅਬਿਗਤਿ ਗਤਿ ਨੇਤ ਨੇਤ ਨਮੋ ਨਮੋ ਹੈ ।
सतिगुर दरसन सबद अगाधि बोध अबिगति गति नेत नेत नमो नमो है ।

गहनदर्शनस्य तस्य उपदेशस्य च अवगमनं अत्यन्तं अगाधं द्रव्यं यत् अवगमनात् परम् अस्ति। अविनाशी इव परं अनन्तं च नमस्कारयोग्यं च पुनः पुनः।

ਦਰਸ ਧਿਆਨ ਅਰੁ ਸਬਦ ਗਿਆਨ ਲਿਵ ਗੁਪਤ ਪ੍ਰਗਟ ਠਟ ਪੂਰਨ ਬ੍ਰਹਮ ਹੈ ।
दरस धिआन अरु सबद गिआन लिव गुपत प्रगट ठट पूरन ब्रहम है ।

स्वदर्शने मनः एकाग्रं कृत्वा नाम सिमरणे मनः संलग्नं कृत्वा तेन निर्मितस्य समग्रविस्तारस्य सर्वव्यापी भगवतः साक्षात्कारः भवति।

ਨਿਰਗੁਨ ਸਰਗੁਨ ਕੁਸਮਾਵਲੀ ਸੁਗੰਧਿ ਏਕ ਅਉ ਅਨੇਕ ਰੂਪ ਗਮਿਤਾ ਅਗਮ ਹੈ ।
निरगुन सरगुन कुसमावली सुगंधि एक अउ अनेक रूप गमिता अगम है ।

एकः पारमार्थिकः प्रभुः असंख्यनिहितरूपेण प्रादुर्भूतः अस्ति। पुष्पशयस्य गन्ध इव सः, दुर्गमः साक्षात्कर्तुं अनुभूयते च।

ਪਰਮਦਭੁਤ ਅਚਰਜੈ ਅਸਚਰਜ ਮੈ ਅਕਥ ਕਥਾ ਅਲਖ ਬਿਸਮੈ ਬਿਸਮ ਹੈ ।੮੧।
परमदभुत अचरजै असचरज मै अकथ कथा अलख बिसमै बिसम है ।८१।

सत्यगुरुस्य उपदेशः दर्शनं च परम प्रशंसनीयम्। अत्यन्तं विस्मयकरं वर्णनात् परं च अस्ति। बोधात् परः विचित्रतमात् परः च। (८१) ९.