भगवन् त्वां नित्यं भजतां प्रियं श्रुत्वा अहं तव पूजनविहीनः दुःखितः निराशः च भवेयम् । किन्तु त्वं पापिनः क्षमसि, पुण्यं च करोषि इति श्रुत्वा मम हृदये आशाकिरणः प्रज्वलति।
अहं दुष्टः सर्वस्य सहजभावविचारज्ञः इति श्रुत्वा अन्तः कम्पयामि । अहं तु दरिद्राणां निराश्रयाणां च दयालुः इति श्रुत्वा अहं सर्वाणि भयानि पातितवान्।
यथा क्षौमकर्पासवृक्षः (Bombax heptaphylum) सुप्रसृतः उच्चः च भवति तथा वर्षाकाले अपि सः किमपि पुष्पं फलं वा न ददाति, किन्तु चन्दनवृक्षस्य समीपं नीतः सति समानगन्धयुक्तः भवति तथा च अहङ्कारी व्यक्तिः बुद्धिः सम्पर्कं प्राप्नोति
दुष्कृतात् नरकेऽपि स्थानं न लभते । अहं तु भवतः दयालुः, परोपकारी, दयालुः, दुष्टानां सुधारकः च चरित्रम् अवलम्ब्य आश्रितः अस्मि। (५०३) ९.