कवित सवैय भाई गुरुदासः

पुटः - 503


ਭਗਤ ਵਛਲ ਸੁਨਿ ਹੋਤ ਹੋ ਨਿਰਾਸ ਰਿਦੈ ਪਤਿਤ ਪਾਵਨ ਸੁਨਿ ਆਸਾ ਉਰ ਧਾਰਿ ਹੌਂ ।
भगत वछल सुनि होत हो निरास रिदै पतित पावन सुनि आसा उर धारि हौं ।

भगवन् त्वां नित्यं भजतां प्रियं श्रुत्वा अहं तव पूजनविहीनः दुःखितः निराशः च भवेयम् । किन्तु त्वं पापिनः क्षमसि, पुण्यं च करोषि इति श्रुत्वा मम हृदये आशाकिरणः प्रज्वलति।

ਅੰਤਰਜਾਮੀ ਸੁਨਿ ਕੰਪਤ ਹੌ ਅੰਤਰਗਤਿ ਦੀਨ ਕੋ ਦਇਆਲ ਸੁਨਿ ਭੈ ਭ੍ਰਮ ਟਾਰ ਹੌਂ ।
अंतरजामी सुनि कंपत हौ अंतरगति दीन को दइआल सुनि भै भ्रम टार हौं ।

अहं दुष्टः सर्वस्य सहजभावविचारज्ञः इति श्रुत्वा अन्तः कम्पयामि । अहं तु दरिद्राणां निराश्रयाणां च दयालुः इति श्रुत्वा अहं सर्वाणि भयानि पातितवान्।

ਜਲਧਰ ਸੰਗਮ ਕੈ ਅਫਲ ਸੇਂਬਲ ਦ੍ਰੁਮ ਚੰਦਨ ਸੁਗੰਧ ਸਨਬੰਧ ਮੈਲਗਾਰ ਹੌਂ ।
जलधर संगम कै अफल सेंबल द्रुम चंदन सुगंध सनबंध मैलगार हौं ।

यथा क्षौमकर्पासवृक्षः (Bombax heptaphylum) सुप्रसृतः उच्चः च भवति तथा वर्षाकाले अपि सः किमपि पुष्पं फलं वा न ददाति, किन्तु चन्दनवृक्षस्य समीपं नीतः सति समानगन्धयुक्तः भवति तथा च अहङ्कारी व्यक्तिः बुद्धिः सम्पर्कं प्राप्नोति

ਅਪਨੀ ਕਰਨੀ ਕਰਿ ਨਰਕ ਹੂੰ ਨ ਪਾਵਉ ਠਉਰ ਤੁਮਰੇ ਬਿਰਦੁ ਕਰਿ ਆਸਰੋ ਸਮਾਰ ਹੌਂ ।੫੦੩।
अपनी करनी करि नरक हूं न पावउ ठउर तुमरे बिरदु करि आसरो समार हौं ।५०३।

दुष्कृतात् नरकेऽपि स्थानं न लभते । अहं तु भवतः दयालुः, परोपकारी, दयालुः, दुष्टानां सुधारकः च चरित्रम् अवलम्ब्य आश्रितः अस्मि। (५०३) ९.