सत्यगुरुदृष्टिचिन्तनं तस्य प्रभावितदिव्यवचनस्य अभ्यासः कामक्रोधलोभादिपञ्चदोषाणां युद्धाय शस्त्राणि सन्ति।
सच्चिद्गुरोः शरणं तस्य चरणरजसा च वसन् पूर्वकृतानां सर्वेषां कर्मणां दुष्प्रभावाः संशयाः च नश्यन्ति। अभयावस्थां लभते ।
सतगुरुस्य (सत्यगुरुस्य) दिव्यवचनानि आत्मसात्य, सत्यदासस्य मनोवृत्तिविकासेन च अगोचरस्य, अगोचरस्य, अवर्णनीयस्य च भगवतः साक्षात्कारः भवति
सच्चिद्गुरुस्य पवित्रपुरुषसङ्गमे विनयेन प्रेम्णा च गुरबाणी (भगवतः स्तुतिगुरुवचनानि) गायन् आध्यात्मिकशान्तिमग्नः भवति। (१३५) ९.