कवित सवैय भाई गुरुदासः

पुटः - 135


ਸ੍ਰੀ ਗੁਰ ਦਰਸ ਧਿਆਨ ਸ੍ਰੀ ਗੁਰ ਸਬਦ ਗਿਆਨ ਸਸਤ੍ਰ ਸਨਾਹ ਪੰਚ ਦੂਤ ਬਸਿ ਆਏ ਹੈ ।
स्री गुर दरस धिआन स्री गुर सबद गिआन ससत्र सनाह पंच दूत बसि आए है ।

सत्यगुरुदृष्टिचिन्तनं तस्य प्रभावितदिव्यवचनस्य अभ्यासः कामक्रोधलोभादिपञ्चदोषाणां युद्धाय शस्त्राणि सन्ति।

ਸ੍ਰੀ ਗੁਰ ਚਰਨ ਰੇਨ ਸ੍ਰੀ ਗੁਰ ਸਰਨਿ ਧੇਨ ਕਰਮ ਭਰਮ ਕਟਿ ਅਭੈ ਪਦ ਪਾਏ ਹੈ ।
स्री गुर चरन रेन स्री गुर सरनि धेन करम भरम कटि अभै पद पाए है ।

सच्चिद्गुरोः शरणं तस्य चरणरजसा च वसन् पूर्वकृतानां सर्वेषां कर्मणां दुष्प्रभावाः संशयाः च नश्यन्ति। अभयावस्थां लभते ।

ਸ੍ਰੀ ਗੁਰ ਬਚਨ ਲੇਖ ਸ੍ਰੀ ਗੁਰ ਸੇਵਕ ਭੇਖ ਅਛਲ ਅਲੇਖ ਪ੍ਰਭੁ ਅਲਖ ਲਖਾਏ ਹੈ ।
स्री गुर बचन लेख स्री गुर सेवक भेख अछल अलेख प्रभु अलख लखाए है ।

सतगुरुस्य (सत्यगुरुस्य) दिव्यवचनानि आत्मसात्य, सत्यदासस्य मनोवृत्तिविकासेन च अगोचरस्य, अगोचरस्य, अवर्णनीयस्य च भगवतः साक्षात्कारः भवति

ਗੁਰਸਿਖ ਸਾਧਸੰਗ ਗੋਸਟਿ ਪ੍ਰੇਮ ਪ੍ਰਸੰਗ ਨਿੰਮ੍ਰਤਾ ਨਿਰੰਤਰੀ ਕੈ ਸਹਜ ਸਮਾਏ ਹੈ ।੧੩੫।
गुरसिख साधसंग गोसटि प्रेम प्रसंग निंम्रता निरंतरी कै सहज समाए है ।१३५।

सच्चिद्गुरुस्य पवित्रपुरुषसङ्गमे विनयेन प्रेम्णा च गुरबाणी (भगवतः स्तुतिगुरुवचनानि) गायन् आध्यात्मिकशान्तिमग्नः भवति। (१३५) ९.