कवित सवैय भाई गुरुदासः

पुटः - 146


ਕੋਟਨਿ ਕੋਟਾਨਿ ਗਿਆਨ ਗਿਆਨ ਅਵਗਾਹਨ ਕੈ ਕੋਟਨਿ ਕੋਟਾਨਿ ਧਿਆਨ ਧਿਆਨ ਉਰ ਧਾਰਹੀ ।
कोटनि कोटानि गिआन गिआन अवगाहन कै कोटनि कोटानि धिआन धिआन उर धारही ।

सत्यगुरुवचनानां अन्वेषणार्थं कोटिजनाः गुरुज्ञानं चिन्तनं च मनसि धारयन्ति।

ਕੋਟਨਿ ਕੋਟਾਨਿ ਸਿਮਰਨ ਸਿਮਰਨ ਕਰਿ ਕੋਟਨਿ ਕੋਟਾਨਿ ਉਨਮਾਨ ਬਾਰੰਬਾਰ ਹੀ ।
कोटनि कोटानि सिमरन सिमरन करि कोटनि कोटानि उनमान बारंबार ही ।

गुरुप्रतीतिचिन्तनविपुलताप्राप्त्यर्थं गुरुवचनानां पुनरावृत्ति/पाठन/उच्चारणस्य कोटिकोटिध्यानविधयः स्वीक्रियन्ते।

ਕੋਟਨਿ ਕੋਟਾਨਿ ਸੁਰਤਿ ਸਬਦ ਅਉ ਦ੍ਰਿਸਟਿ ਕੈ ਕੋਟਨਿ ਕੋਟਾਨਿ ਰਾਗ ਨਾਦ ਝੁਨਕਾਰ ਹੀ ।
कोटनि कोटानि सुरति सबद अउ द्रिसटि कै कोटनि कोटानि राग नाद झुनकार ही ।

कोटिशो श्रवणशक्तयः गुरुस्य दिव्यवाक्यस्य बोधं कर्तुं प्रयतन्ते। गुरशाबादस्य (गुरुस्य वचनस्य) मनोहरस्वरस्य पूर्वं कोटिशो गायनविधयः सुरीलाधुनाः वादयन्ति।

ਕੋਟਨਿ ਕੋਟਾਨਿ ਪ੍ਰੇਮ ਨੇਮ ਗੁਰ ਸਬਦ ਕਉ ਨੇਤ ਨੇਤ ਨਮੋ ਨਮੋ ਕੈ ਨਮਸਕਾਰ ਹੀ ।੧੪੬।
कोटनि कोटानि प्रेम नेम गुर सबद कउ नेत नेत नमो नमो कै नमसकार ही ।१४६।

प्रेमानुशासनस्य च अनेकसंहिताभिः आचरन्तः कोटिकोटिजनाः सच्चिगुरुस्य वचनं पुनः पुनः अनन्तम्, अनन्तं, परं च इति वदन्तः नमस्कारं कुर्वन्ति। (१४६) ९.