सत्यगुरुवचनानां अन्वेषणार्थं कोटिजनाः गुरुज्ञानं चिन्तनं च मनसि धारयन्ति।
गुरुप्रतीतिचिन्तनविपुलताप्राप्त्यर्थं गुरुवचनानां पुनरावृत्ति/पाठन/उच्चारणस्य कोटिकोटिध्यानविधयः स्वीक्रियन्ते।
कोटिशो श्रवणशक्तयः गुरुस्य दिव्यवाक्यस्य बोधं कर्तुं प्रयतन्ते। गुरशाबादस्य (गुरुस्य वचनस्य) मनोहरस्वरस्य पूर्वं कोटिशो गायनविधयः सुरीलाधुनाः वादयन्ति।
प्रेमानुशासनस्य च अनेकसंहिताभिः आचरन्तः कोटिकोटिजनाः सच्चिगुरुस्य वचनं पुनः पुनः अनन्तम्, अनन्तं, परं च इति वदन्तः नमस्कारं कुर्वन्ति। (१४६) ९.