गुरुभक्तस्य सिक्खस्य कृते पृथिव्याः सुवर्णस्य च पिण्डस्य मूल्यं समानम्। एवं तस्य स्तुतिनिन्दा च समाना।
तस्य भक्तस्य सिक्खस्य कृते गन्धः दुर्गन्धः च न किमपि अर्थः। अतः सः मित्रं शत्रुं च समानं व्यवहारं करोति।
तस्य विषस्य रसः अमृतात् भिन्नः नास्ति। सः जलस्य अग्निस्य च स्पर्शं समानं अनुभवति।
आरामान् दुःखान् च समानं व्यवहरति। एतयोः भावयोः तस्य प्रभावः न भवति । नाम आशीर्वादं दत्तस्य सच्चे गुरुस्य सौम्येन भव्यतायाः च गृहस्थजीवनं यापयन् मुक्तिं प्राप्नोति। (१०४) ९.