कवित सवैय भाई गुरुदासः

पुटः - 104


ਲੋਚਨ ਧਿਆਨ ਸਮ ਲੋਸਟ ਕਨਿਕ ਤਾ ਕੈ ਸ੍ਰਵਨ ਉਸਤਤਿ ਨਿੰਦਾ ਸਮਸਰਿ ਜਾਨੀਐ ।
लोचन धिआन सम लोसट कनिक ता कै स्रवन उसतति निंदा समसरि जानीऐ ।

गुरुभक्तस्य सिक्खस्य कृते पृथिव्याः सुवर्णस्य च पिण्डस्य मूल्यं समानम्। एवं तस्य स्तुतिनिन्दा च समाना।

ਨਾਸਕਾ ਸੁਗੰਧ ਬਿਰਗੰਧ ਸਮ ਤੁਲਿ ਤਾ ਕੈ ਰਿਦੈ ਮਿਤ੍ਰ ਸਤ੍ਰ ਸਮਸਰਿ ਉਨਮਾਨੀਐ ।
नासका सुगंध बिरगंध सम तुलि ता कै रिदै मित्र सत्र समसरि उनमानीऐ ।

तस्य भक्तस्य सिक्खस्य कृते गन्धः दुर्गन्धः च न किमपि अर्थः। अतः सः मित्रं शत्रुं च समानं व्यवहारं करोति।

ਰਸਨ ਸੁਆਦ ਬਿਖ ਅੰਮ੍ਰਿਤੁ ਸਮਾਨਿ ਤਾ ਕੈ ਕਰ ਸਪਰਸ ਜਲ ਅਗਨਿ ਸਮਾਨੀਐ ।
रसन सुआद बिख अंम्रितु समानि ता कै कर सपरस जल अगनि समानीऐ ।

तस्य विषस्य रसः अमृतात् भिन्नः नास्ति। सः जलस्य अग्निस्य च स्पर्शं समानं अनुभवति।

ਦੁਖ ਸੁਖ ਸਮਸਰਿ ਬਿਆਪੈ ਨ ਹਰਖ ਸੋਗੁ ਜੀਵਨ ਮੁਕਤਿ ਗਤਿ ਸਤਿਗੁਰ ਗਿਆਨੀਐ ।੧੦੪।
दुख सुख समसरि बिआपै न हरख सोगु जीवन मुकति गति सतिगुर गिआनीऐ ।१०४।

आरामान् दुःखान् च समानं व्यवहरति। एतयोः भावयोः तस्य प्रभावः न भवति । नाम आशीर्वादं दत्तस्य सच्चे गुरुस्य सौम्येन भव्यतायाः च गृहस्थजीवनं यापयन् मुक्तिं प्राप्नोति। (१०४) ९.