सत्यगुरुपादानां पवित्ररजसा स्नानं कृत्वा व्यक्तिस्य शरीरं सुवर्णवर्णं प्राप्नोति। विचारदोषः गुरुप्रधानः स्वभावस्य दिव्यः भवति।
सत्यगुरुपादमृतस्य आस्वादनेन मनः माया (मम्मन) त्रिगुणगुणात् मुक्तं भवति। स तदा स्वात्मानं परिजानाति।
सच्चिगुरवस्य पुण्यपादपद्मसदृशान् आत्मनि अर्थात् मनसि प्ररोपयित्वा सर्वत्रयकालान् लोकत्रयं च अवगतः भवति।
सच्चिगुरुपादाब्जसदृशानां शीतमाधुर्यगन्धसौन्दर्यस्य आस्वादनेन द्वन्द्वं मनसः अन्तर्धानं भवति। पुण्यपादाश्रये च लीनः तिष्ठति (सत्यगुरुस्य)। (३३८) ९.