कवित सवैय भाई गुरुदासः

पुटः - 338


ਚਰਨ ਕਮਲ ਰਜ ਮਜਨ ਕੈ ਦਿਬਿ ਦੇਹ ਮਹਾ ਮਲਮੂਤ੍ਰ ਧਾਰੀ ਨਿਰੰਕਾਰੀ ਕੀਨੇ ਹੈ ।
चरन कमल रज मजन कै दिबि देह महा मलमूत्र धारी निरंकारी कीने है ।

सत्यगुरुपादानां पवित्ररजसा स्नानं कृत्वा व्यक्तिस्य शरीरं सुवर्णवर्णं प्राप्नोति। विचारदोषः गुरुप्रधानः स्वभावस्य दिव्यः भवति।

ਚਰਨ ਕਮਲ ਚਰਨਾਮ੍ਰਿਤ ਨਿਧਾਨ ਪਾਨ ਤ੍ਰਿਗੁਨ ਅਤੀਤ ਚੀਤ ਆਪਾ ਆਪ ਚੀਨੇ ਹੈ ।
चरन कमल चरनाम्रित निधान पान त्रिगुन अतीत चीत आपा आप चीने है ।

सत्यगुरुपादमृतस्य आस्वादनेन मनः माया (मम्मन) त्रिगुणगुणात् मुक्तं भवति। स तदा स्वात्मानं परिजानाति।

ਚਰਨ ਕਮਲ ਨਿਜ ਆਸਨ ਸਿੰਘਾਸਨ ਕੈ ਤ੍ਰਿਭਵਨ ਅਉ ਤ੍ਰਿਕਾਲ ਗੰਮਿਤਾ ਪ੍ਰਬੀਨੇ ਹੈ ।
चरन कमल निज आसन सिंघासन कै त्रिभवन अउ त्रिकाल गंमिता प्रबीने है ।

सच्चिगुरवस्य पुण्यपादपद्मसदृशान् आत्मनि अर्थात् मनसि प्ररोपयित्वा सर्वत्रयकालान् लोकत्रयं च अवगतः भवति।

ਚਰਨ ਕਮਲ ਰਸ ਗੰਧ ਰੂਪ ਸੀਤਲਤਾ ਦੁਤੀਆ ਨਾਸਤਿ ਏਕ ਟੇਕ ਲਿਵ ਲੀਨੇ ਹੈ ।੩੩੮।
चरन कमल रस गंध रूप सीतलता दुतीआ नासति एक टेक लिव लीने है ।३३८।

सच्चिगुरुपादाब्जसदृशानां शीतमाधुर्यगन्धसौन्दर्यस्य आस्वादनेन द्वन्द्वं मनसः अन्तर्धानं भवति। पुण्यपादाश्रये च लीनः तिष्ठति (सत्यगुरुस्य)। (३३८) ९.