अन्धस्य वाक्-हस्तपाद-शक्तेः-आधारः भवति । यदि च कश्चित् अन्धः मूकः अपि भवति तर्हि सः श्रवणशक्तेः हस्तपादयोः कृते पराश्रितः भवति।
यदि कश्चित् अन्धः बधिरः मूकः भवति तर्हि तस्य हस्तपादयोः आश्रयः भवति । अन्धः बधिरः मूकः पङ्गुश्च चेत् हस्तमात्रस्य आश्रयः भवति ।
अहं तु वेदना-दुःख-पुञ्जः, यतः अहं अन्धः, बधिरः, मूकः, अपाङ्गः, आश्रयः नास्ति। अहं अतीव दुःखितः अस्मि।
अहो सर्वशक्तिमान् प्रभु ! त्वं सर्वज्ञ असि। कथं वक्ष्यामि मम दुःखं कथं जीविष्यामि कथं च लौकिकं जीवनाब्धिम् । (३१५) ९.