कवित सवैय भाई गुरुदासः

पुटः - 315


ਆਂਧਰੇ ਕਉ ਸਬਦ ਸੁਰਤਿ ਕਰ ਚਰ ਟੇਕ ਅੰਧ ਗੁੰਗ ਸਬਦ ਸੁਰਤਿ ਕਰ ਚਰ ਹੈ ।
आंधरे कउ सबद सुरति कर चर टेक अंध गुंग सबद सुरति कर चर है ।

अन्धस्य वाक्-हस्तपाद-शक्तेः-आधारः भवति । यदि च कश्चित् अन्धः मूकः अपि भवति तर्हि सः श्रवणशक्तेः हस्तपादयोः कृते पराश्रितः भवति।

ਅੰਧ ਗੁੰਗ ਸੁੰਨ ਕਰ ਚਰ ਅਵਲੰਬ ਟੇਕ ਅੰਧ ਗੁੰਗ ਸੁੰਨ ਪੰਗ ਟੇਕ ਏਕ ਕਰ ਹੈ ।
अंध गुंग सुंन कर चर अवलंब टेक अंध गुंग सुंन पंग टेक एक कर है ।

यदि कश्चित् अन्धः बधिरः मूकः भवति तर्हि तस्य हस्तपादयोः आश्रयः भवति । अन्धः बधिरः मूकः पङ्गुश्च चेत् हस्तमात्रस्य आश्रयः भवति ।

ਅੰਧ ਗੁੰਗ ਸੁੰਨ ਪੰਗ ਲੁੰਜ ਦੁਖ ਪੁੰਜ ਮਮ ਸਰਬੰਗ ਹੀਨ ਦੀਨ ਦੁਖਤ ਅਧਰ ਹੈ ।
अंध गुंग सुंन पंग लुंज दुख पुंज मम सरबंग हीन दीन दुखत अधर है ।

अहं तु वेदना-दुःख-पुञ्जः, यतः अहं अन्धः, बधिरः, मूकः, अपाङ्गः, आश्रयः नास्ति। अहं अतीव दुःखितः अस्मि।

ਅੰਤਰ ਕੀ ਅੰਤਰਜਾਮੀ ਜਾਨੈ ਅੰਤਰਗਤਿ ਕੈਸੇ ਨਿਰਬਾਹੁ ਕਰੈ ਸਰੈ ਨਰਹਰ ਹੈ ।੩੧੫।
अंतर की अंतरजामी जानै अंतरगति कैसे निरबाहु करै सरै नरहर है ।३१५।

अहो सर्वशक्तिमान् प्रभु ! त्वं सर्वज्ञ असि। कथं वक्ष्यामि मम दुःखं कथं जीविष्यामि कथं च लौकिकं जीवनाब्धिम् । (३१५) ९.