कवित सवैय भाई गुरुदासः

पुटः - 646


ਅਨਿਕ ਅਨੂਪ ਰੂਪ ਰੂਪ ਸਮਸਰ ਨਾਂਹਿ ਅੰਮ੍ਰਿਤ ਕੋਟਾਨਿ ਕੋਟਿ ਮਧੁਰ ਬਚਨ ਸਰ ।
अनिक अनूप रूप रूप समसर नांहि अंम्रित कोटानि कोटि मधुर बचन सर ।

अन्ये बहवः सुन्दराः रूपाः स्युः परन्तु प्रियस्य सच्चिगुरुस्य तेजस्वीरूपस्य समीपं कोऽपि न गन्तुं शक्नोति न च कोटिः अमृतरूपाः वस्तूनि सत्यगुरुस्य मधुरवचनानि प्राप्तुं शक्नुवन्ति।

ਧਰਮ ਅਰਥ ਕਪਟਿ ਕਾਮਨਾ ਕਟਾਛ ਪਰ ਵਾਰ ਡਾਰਉ ਬਿਬਿਧ ਮੁਕਤ ਮੰਦਹਾਸੁ ਪਰ ।
धरम अरथ कपटि कामना कटाछ पर वार डारउ बिबिध मुकत मंदहासु पर ।

अहं मम सच्चिदानन्दगुरुस्य अनुग्रहदृष्टेः उपरि जीवनस्य चतुर्णां कामानां त्यागं करोमि। अहं मम सच्चिदानन्दगुरुस्य मधुरस्मितेः उपरि असंख्यमोक्षान् त्यागयितुं शक्नोमि। (धर्मः, अर्थः, कामः, मोखः च सच्चे गुरुस्य अनुग्रहस्य स्मितस्य दृष्टिस्य च उपरि तुच्छाः सन्ति)।

ਸ੍ਵਰਗ ਅਨੰਤ ਕੋਟ ਕਿੰਚਤ ਸਮਾਗਮ ਕੈ ਸੰਗਮ ਸਮੂਹ ਸੁਖ ਸਾਗਰ ਨ ਤੁਲ ਧਰ ।
स्वरग अनंत कोट किंचत समागम कै संगम समूह सुख सागर न तुल धर ।

कोटि-कोटि-स्वर्ग-आरामाः सत्यगुरुणा सह क्षणिक-समागमस्य अपि सङ्गतिं कर्तुं न शक्नुवन्ति तथा च तस्य सम्पूर्ण-समागमस्य आरामाः समुद्राणां सामर्थ्यात् पराः सन्ति।

ਪ੍ਰੇਮ ਰਸ ਕੋ ਪ੍ਰਤਾਪ ਸਰ ਕਛੂ ਪੂਜੈ ਨਾਹਿ ਤਨ ਮਨ ਧਨ ਸਰਬਸ ਬਲਿਹਾਰ ਕਰ ।੬੪੬।
प्रेम रस को प्रताप सर कछू पूजै नाहि तन मन धन सरबस बलिहार कर ।६४६।

सत्यगुरुस्य वैभवं प्रेम्णः अमृतं च कोऽपि न प्राप्नुयात्। तस्मै यजामि शरीरं मनः धनं च। (६४६) ९.