अन्ये बहवः सुन्दराः रूपाः स्युः परन्तु प्रियस्य सच्चिगुरुस्य तेजस्वीरूपस्य समीपं कोऽपि न गन्तुं शक्नोति न च कोटिः अमृतरूपाः वस्तूनि सत्यगुरुस्य मधुरवचनानि प्राप्तुं शक्नुवन्ति।
अहं मम सच्चिदानन्दगुरुस्य अनुग्रहदृष्टेः उपरि जीवनस्य चतुर्णां कामानां त्यागं करोमि। अहं मम सच्चिदानन्दगुरुस्य मधुरस्मितेः उपरि असंख्यमोक्षान् त्यागयितुं शक्नोमि। (धर्मः, अर्थः, कामः, मोखः च सच्चे गुरुस्य अनुग्रहस्य स्मितस्य दृष्टिस्य च उपरि तुच्छाः सन्ति)।
कोटि-कोटि-स्वर्ग-आरामाः सत्यगुरुणा सह क्षणिक-समागमस्य अपि सङ्गतिं कर्तुं न शक्नुवन्ति तथा च तस्य सम्पूर्ण-समागमस्य आरामाः समुद्राणां सामर्थ्यात् पराः सन्ति।
सत्यगुरुस्य वैभवं प्रेम्णः अमृतं च कोऽपि न प्राप्नुयात्। तस्मै यजामि शरीरं मनः धनं च। (६४६) ९.