कवित सवैय भाई गुरुदासः

पुटः - 206


ਦੇਖਬੇ ਕਉ ਦ੍ਰਿਸਟਿ ਨ ਦਰਸ ਦਿਖਾਇਬੇ ਕਉ ਕੈਸੇ ਪ੍ਰਿਅ ਦਰਸਨੁ ਦੇਖੀਐ ਦਿਖਾਈਐ ।
देखबे कउ द्रिसटि न दरस दिखाइबे कउ कैसे प्रिअ दरसनु देखीऐ दिखाईऐ ।

न मम अद्वितीयस्य, दीप्तिमस्य, प्रियस्य च कान्तस्य दर्शनार्थं बोधितानि नेत्राणि सन्ति, न च मम कस्मैचित् तस्य दर्शनं दर्शयितुं शक्तिः अस्ति अथ कथं कान्तस्य दर्शनं दर्शयितुं वा ।

ਕਹਿਬੇ ਕਉ ਸੁਰਤਿ ਹੈ ਨ ਸ੍ਰਵਨ ਸੁਨਬੇ ਕਉ ਕੈਸੇ ਗੁਨਨਿਧਿ ਗੁਨ ਸੁਨੀਐ ਸੁਨਾਈਐ ।
कहिबे कउ सुरति है न स्रवन सुनबे कउ कैसे गुननिधि गुन सुनीऐ सुनाईऐ ।

न मे प्रज्ञा विद्यते सत्त्वनिधिं प्रियस्य गुणवर्णनार्थम्। न च तस्य स्तुतिं श्रोतुं मम कर्णाः सन्ति। अथ कथं वयं पुण्य-उत्कृष्ट-स्रोतस्य पनेगिरिकाः श्रोतव्याः, पठितव्याः च।

ਮਨ ਮੈ ਨ ਗੁਰਮਤਿ ਗੁਰਮਤਿ ਮੈ ਨ ਮਨ ਨਿਹਚਲ ਹੁਇ ਨ ਉਨਮਨ ਲਿਵ ਲਾਈਐ ।
मन मै न गुरमति गुरमति मै न मन निहचल हुइ न उनमन लिव लाईऐ ।

मनः न सत्यगुरुस्य उपदेशेषु निवसति न च गुरुप्रवचनेषु मग्नः भवति। गुरुवचने मनः स्थिरतां न प्राप्नोति। अथ कथं उच्चतर-आध्यात्मिकावस्थायां मग्नः भवेत् ।

ਅੰਗ ਅੰਗ ਭੰਗ ਰੰਗ ਰੂਪ ਕੁਲ ਹੀਨ ਦੀਨ ਕੈਸੇ ਬਹੁਨਾਇਕ ਕੀ ਨਾਇਕਾ ਕਹਾਈਐ ।੨੦੬।
अंग अंग भंग रंग रूप कुल हीन दीन कैसे बहुनाइक की नाइका कहाईऐ ।२०६।

मम सर्वं शरीरं पीडितम् अस्ति। मम नम्रस्य आदरहीनस्य न शोभा न च उच्चजातिः। अथ कथं भवेयं मम स्वामी भगवतः प्रियतमः प्रेम्णः इति प्रसिद्धः। (२०६) ९.