कवित सवैय भाई गुरुदासः

पुटः - 36


ਨਿਰਗੁਨ ਸਰਗੁਨ ਕੈ ਅਲਖ ਅਬਿਗਤ ਗਤਿ ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਰੂਪ ਪ੍ਰਗਟਾਏ ਹੈ ।
निरगुन सरगुन कै अलख अबिगत गति पूरन ब्रहम गुर रूप प्रगटाए है ।

अप्रत्यक्षं मुखं यस्य सः परमेश्वरः निराकारः अपि मनुष्यरूपं गृहीत्वा गुरुत्वेन स्वं प्रकटितवान्।

ਸਰਗੁਨ ਸ੍ਰੀ ਗੁਰ ਦਰਸ ਕੈ ਧਿਆਨ ਰੂਪ ਅਕੁਲ ਅਕਾਲ ਗੁਰਸਿਖਨੁ ਦਿਖਾਏ ਹੈ ।
सरगुन स्री गुर दरस कै धिआन रूप अकुल अकाल गुरसिखनु दिखाए है ।

ईश्वरः स्वस्य अन्तर्निहितरूपेण सतगुरुरूपेण यः सर्वेभ्यः जाति-पन्थ-जातिभ्यः परः अस्ति सः सिक्खान् ईश्वरस्य यथार्थरूपस्य साक्षात्कारं करोति।

ਨਿਰਗੁਨ ਸ੍ਰੀ ਗੁਰ ਸਬਦ ਅਨਹਦ ਧੁਨਿ ਸਬਦ ਬੇਧੀ ਗੁਰ ਸਿਖਨੁ ਸੁਨਾਏ ਹੈ ।
निरगुन स्री गुर सबद अनहद धुनि सबद बेधी गुर सिखनु सुनाए है ।

सतगुरुः यः हृदयविदारकः सुरीला धुनः स्वसिक्खान् गायति सः वस्तुतः सत्येश्वरस्य प्रकटीकरणः एव।

ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਨਿਹਕਾਮ ਧਾਮ ਗੁਰੁਸਿਖ ਮਧੁਕਰ ਗਤਿ ਲਪਟਾਏ ਹੈ ।੩੬।
चरन कमल मकरंद निहकाम धाम गुरुसिख मधुकर गति लपटाए है ।३६।

यस्य रजः (एतादृशस्य सतगुरुस्य चरणकमलस्य) सिक्खाः सक्ताः तिष्ठन्ति तस्य गन्धः सर्वलौकिककामनाशं कर्तुं समर्थः अस्ति। (३६) ९.