अप्रत्यक्षं मुखं यस्य सः परमेश्वरः निराकारः अपि मनुष्यरूपं गृहीत्वा गुरुत्वेन स्वं प्रकटितवान्।
ईश्वरः स्वस्य अन्तर्निहितरूपेण सतगुरुरूपेण यः सर्वेभ्यः जाति-पन्थ-जातिभ्यः परः अस्ति सः सिक्खान् ईश्वरस्य यथार्थरूपस्य साक्षात्कारं करोति।
सतगुरुः यः हृदयविदारकः सुरीला धुनः स्वसिक्खान् गायति सः वस्तुतः सत्येश्वरस्य प्रकटीकरणः एव।
यस्य रजः (एतादृशस्य सतगुरुस्य चरणकमलस्य) सिक्खाः सक्ताः तिष्ठन्ति तस्य गन्धः सर्वलौकिककामनाशं कर्तुं समर्थः अस्ति। (३६) ९.