कवित सवैय भाई गुरुदासः

पुटः - 435


ਦ੍ਰੋਪਤੀ ਕੁਪੀਨ ਮਾਤ੍ਰ ਦਈ ਜਉ ਮੁਨੀਸਰਹਿ ਤਾ ਤੇ ਸਭਾ ਮਧਿ ਬਹਿਓ ਬਸਨ ਪ੍ਰਵਾਹ ਜੀ ।
द्रोपती कुपीन मात्र दई जउ मुनीसरहि ता ते सभा मधि बहिओ बसन प्रवाह जी ।

दारोपदी शिरः आच्छादनपट्टिकायाः एकं पटखण्डं दुर्बाशमुनिं प्रति दत्तवती यस्य कटिवस्त्रं नदीयां प्रक्षालितम् आसीत् । फलतः दुर्योधनस्य प्राङ्गणे यदा तस्याः विच्छेदनार्थं प्रयत्नाः कृताः तदा तस्याः शरीरात् आगच्छन् वस्त्रदीर्घता वो

ਤਨਕ ਤੰਦੁਲ ਜਗਦੀਸਹਿ ਦਏ ਸੁਦਾਮਾ ਤਾਂ ਤੇ ਪਾਏ ਚਤਰ ਪਦਾਰਥ ਅਥਾਹ ਜੀ ।
तनक तंदुल जगदीसहि दए सुदामा तां ते पाए चतर पदारथ अथाह जी ।

सुदामः कृष्णजीयै मुष्टिभ्यां तण्डुलान् अर्पितवान्, प्रतिफलरूपेण च जीवनस्य चत्वारि लक्ष्याणि अपि च अन्येषां बहूनां आशीर्वादानां निधिं प्राप्तवान्।

ਦੁਖਤ ਗਜਿੰਦ ਅਰਬਿੰਦ ਗਹਿ ਭੇਟ ਰਾਖੈ ਤਾ ਕੈ ਕਾਜੈ ਚਕ੍ਰਪਾਨਿ ਆਨਿ ਗ੍ਰਸੇ ਗ੍ਰਾਹ ਜੀ ।
दुखत गजिंद अरबिंद गहि भेट राखै ता कै काजै चक्रपानि आनि ग्रसे ग्राह जी ।

एकः व्याकुलः गजः आक्टोपसेन गृहीतः, निराशः सन् पद्मपुष्पम् उद्धृत्य विनयेन याचनापूर्वकं भगवते अर्पितवान् । सः (गजः) आक्टोपसस्य ग्रहणात् मुक्तः अभवत् ।

ਕਹਾਂ ਕੋਊ ਕਰੈ ਕਛੁ ਹੋਤ ਨ ਕਾਹੂ ਕੇ ਕੀਏ ਜਾ ਕੀ ਪ੍ਰਭ ਮਾਨਿ ਲੇਹਿ ਸਬੈ ਸੁਖ ਤਾਹਿ ਜੀ ।੪੩੫।
कहां कोऊ करै कछु होत न काहू के कीए जा की प्रभ मानि लेहि सबै सुख ताहि जी ।४३५।

स्वप्रयत्नेन किं कर्तुं शक्यते ? स्वप्रयत्नेन किमपि मूर्तं न साधयितुं शक्यते । एतत् सर्वं तस्य आशीर्वादः एव। यस्य परिश्रमः भक्तिः च भगवता स्वीकृता, तस्मात् सर्वशान्तिं आरामं च लभते। (४३५) ९.