कवित सवैय भाई गुरुदासः

पुटः - 557


ਜੈਸੇ ਤੌ ਕੰਚਨੈ ਪਾਰੋ ਪਰਸਤ ਸੋਖ ਲੇਤ ਅਗਨਿ ਮੈ ਡਾਰੇ ਪੁਨ ਪਾਰੋ ਉਡ ਜਾਤ ਹੈ ।
जैसे तौ कंचनै पारो परसत सोख लेत अगनि मै डारे पुन पारो उड जात है ।

यथा पारा सुवर्णं स्पृशन् स्वस्य वास्तविकं वर्णं गोपयति परन्तु क्रूसिबलमध्ये स्थापिते सति स्वस्य कान्तिं पुनः प्राप्नोति, पारा तु वाष्पितः भवति।

ਜੈਸੇ ਮਲ ਮੂਤ੍ਰ ਲਗ ਅੰਬਰ ਮਲੀਨ ਹੋਤ ਸਾਬਨ ਸਲਿਲ ਮਿਲਿ ਨਿਰਮਲ ਗਾਤ ਹੈ ।
जैसे मल मूत्र लग अंबर मलीन होत साबन सलिल मिलि निरमल गात है ।

यथा वस्त्राणि मलिनाः रजः च मलिनाः भवन्ति परन्तु साबुनजलेन प्रक्षालिताः पुनः शुद्धाः भवन्ति।

ਜੈਸੇ ਅਹਿ ਗ੍ਰਸੇ ਬਿਖ ਬ੍ਯਾਪਤ ਸਗਲ ਅੰਗ ਮੰਤ੍ਰ ਕੈ ਬਿਖੈ ਬਿਕਾਰ ਸਭ ਸੁ ਬਿਲਾਤ ਹੈ ।
जैसे अहि ग्रसे बिख ब्यापत सगल अंग मंत्र कै बिखै बिकार सभ सु बिलात है ।

यथा सर्पदंशः सर्वशरीरे विषं प्रसारयति परन्तु गरुरजापस्य (मन्त्रस्य) पाठेन सर्वे दुष्प्रभावाः नश्यन्ति।

ਤੈਸੇ ਮਾਯਾ ਮੋਹ ਕੈ ਬਿਮੋਹਤ ਮਗਨ ਮਨ ਗੁਰ ਉਪਦੇਸ ਮਾਯਾ ਮੂਲ ਮੁਰਝਾਤ ਹੈ ।੫੫੭।
तैसे माया मोह कै बिमोहत मगन मन गुर उपदेस माया मूल मुरझात है ।५५७।

तथैव सत्यगुरुवचनं श्रुत्वा तस्य ध्यानेन च लौकिकदोषाणां, आसक्तिः च सर्वे प्रभावाः निराकृताः भवन्ति। (लौकिकस्य प्रभावः सर्वः (माया) समाप्तः ।) (५५७)