यथा पारा सुवर्णं स्पृशन् स्वस्य वास्तविकं वर्णं गोपयति परन्तु क्रूसिबलमध्ये स्थापिते सति स्वस्य कान्तिं पुनः प्राप्नोति, पारा तु वाष्पितः भवति।
यथा वस्त्राणि मलिनाः रजः च मलिनाः भवन्ति परन्तु साबुनजलेन प्रक्षालिताः पुनः शुद्धाः भवन्ति।
यथा सर्पदंशः सर्वशरीरे विषं प्रसारयति परन्तु गरुरजापस्य (मन्त्रस्य) पाठेन सर्वे दुष्प्रभावाः नश्यन्ति।
तथैव सत्यगुरुवचनं श्रुत्वा तस्य ध्यानेन च लौकिकदोषाणां, आसक्तिः च सर्वे प्रभावाः निराकृताः भवन्ति। (लौकिकस्य प्रभावः सर्वः (माया) समाप्तः ।) (५५७)