यथा मधुरमांसाः सावधानतया निगूढाः तथापि पिपीलिकाः दण्डहीनतया प्राप्य तेषु लसन्ति ।
यथा प्रज्वलितः दीपः गृहे सावधानतया निगूढः भवति तथापि पतङ्गः तत् लब्ध्वा तस्य ज्वालायां विलीयते ।
यथा नवशुद्धजलस्य कमलपुष्पं एकान्ते प्रफुल्लितं भवति, परन्तु कृष्णा भृङ्गः अमृतं भोक्तुं सर्वदा तत् प्राप्नोति ।
तथा सत्यगुरुस्य भक्तः शिष्यः यस्य हृदयं भगवतः प्रेम्णा प्रज्वलितं भवति, तस्य द्वारे सर्वं जगत् याचते, कूजति च। (४१०) ९.