कवित सवैय भाई गुरुदासः

पुटः - 410


ਜੈਸੇ ਤਉ ਮਿਠਾਈ ਰਾਖੀਐ ਛਿਪਾਇ ਜਤਨ ਕੈ ਚੀਟੀ ਚਲਿ ਜਾਇ ਚੀਨਿ ਤਾਹਿ ਲਪਟਾਤ ਹੈ ।
जैसे तउ मिठाई राखीऐ छिपाइ जतन कै चीटी चलि जाइ चीनि ताहि लपटात है ।

यथा मधुरमांसाः सावधानतया निगूढाः तथापि पिपीलिकाः दण्डहीनतया प्राप्य तेषु लसन्ति ।

ਦੀਪਕ ਜਗਾਇ ਜੈਸੇ ਰਾਖੀਐ ਦੁਰਾਇ ਗ੍ਰਿਹਿ ਪ੍ਰਗਟ ਪਤੰਗ ਤਾ ਮੈ ਸਹਜਿ ਸਮਾਤਿ ਹੈ ।
दीपक जगाइ जैसे राखीऐ दुराइ ग्रिहि प्रगट पतंग ता मै सहजि समाति है ।

यथा प्रज्वलितः दीपः गृहे सावधानतया निगूढः भवति तथापि पतङ्गः तत् लब्ध्वा तस्य ज्वालायां विलीयते ।

ਜੈਸੇ ਤਉ ਬਿਮਲ ਜਲ ਕਮਲ ਇਕਾਂਤ ਬਸੈ ਮਧੁਕਰ ਮਧੁ ਅਚਵਨ ਤਹ ਜਾਤ ਹੈ ।
जैसे तउ बिमल जल कमल इकांत बसै मधुकर मधु अचवन तह जात है ।

यथा नवशुद्धजलस्य कमलपुष्पं एकान्ते प्रफुल्लितं भवति, परन्तु कृष्णा भृङ्गः अमृतं भोक्तुं सर्वदा तत् प्राप्नोति ।

ਤੈਸੇ ਗੁਰਮੁਖਿ ਜਿਹ ਘਟ ਪ੍ਰਗਟਤ ਪ੍ਰੇਮ ਸਕਲ ਸੰਸਾਰੁ ਤਿਹਿ ਦੁਆਰ ਬਿਲਲਾਤ ਹੈ ।੪੧੦।
तैसे गुरमुखि जिह घट प्रगटत प्रेम सकल संसारु तिहि दुआर बिललात है ।४१०।

तथा सत्यगुरुस्य भक्तः शिष्यः यस्य हृदयं भगवतः प्रेम्णा प्रज्वलितं भवति, तस्य द्वारे सर्वं जगत् याचते, कूजति च। (४१०) ९.