कवित सवैय भाई गुरुदासः

पुटः - 68


ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਰਸ ਲੁਭਿਤ ਹੁਇ ਨਿਜ ਘਰ ਸਹਜ ਸਮਾਧਿ ਲਿਵ ਲਾਗੀ ਹੈ ।
चरन कमल मकरंद रस लुभित हुइ निज घर सहज समाधि लिव लागी है ।

भगवतः नाम अमृतस्य सुखे निमग्नः गुरसिखः (गुमस्य शिष्यः) मनः स्थिरः, आत्मनः विषये पूर्णतया चेतनः च तिष्ठति। तस्य मनः नित्यं ईश्वरस्य स्मृतौ लीनः भवति।

ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਰਸ ਲੁਭਿਤ ਹੁਇ ਗੁਰਮਤਿ ਰਿਦੈ ਜਗਮਗ ਜੋਤਿ ਜਾਗੀ ਹੈ ।
चरन कमल मकरंद रस लुभित हुइ गुरमति रिदै जगमग जोति जागी है ।

अमृतसदृशे नाम मग्नः तिष्ठति गुमप्रज्ञा धन्यः । उच्चतरं प्रज्ञा तस्य भगवतः स्मरणस्य परिश्रमः च तस्य मनसि ईश्वरप्रकाशस्य अलौकिकरूपं नित्यं प्रकाशयति।

ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਰਸ ਲੁਭਿਤ ਹੁਇ ਅੰਮ੍ਰਿਤ ਨਿਧਾਨ ਪਾਨ ਦੁਰਮਤਿ ਭਾਗੀ ਹੈ ।
चरन कमल मकरंद रस लुभित हुइ अंम्रित निधान पान दुरमति भागी है ।

यः सच्चिगुरुस्य पुण्यपादकमलसदृशेषु लीनः, भगवतः अक्षयस्रोतः नाम अमृतं पिबति एव। एवं मलिनां प्रज्ञां नाशयति।

ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਰਸ ਲੁਭਿਤ ਹੁਇ ਮਾਇਆ ਮੈ ਉਦਾਸ ਬਾਸ ਬਿਰਲੋ ਬੈਰਾਗੀ ਹੈ ।੬੮।
चरन कमल मकरंद रस लुभित हुइ माइआ मै उदास बास बिरलो बैरागी है ।६८।

सच्चे गुरोः पुण्यपादपद्मेषु लीनः तिष्ठति माया (मम्मन) प्रभावेण अम्लितः तिष्ठति। दुर्लभः एव संसारस्य द्रव्यकर्षणानां त्यागं प्राप्नोति । (६८) ९.