भगवतः नाम अमृतस्य सुखे निमग्नः गुरसिखः (गुमस्य शिष्यः) मनः स्थिरः, आत्मनः विषये पूर्णतया चेतनः च तिष्ठति। तस्य मनः नित्यं ईश्वरस्य स्मृतौ लीनः भवति।
अमृतसदृशे नाम मग्नः तिष्ठति गुमप्रज्ञा धन्यः । उच्चतरं प्रज्ञा तस्य भगवतः स्मरणस्य परिश्रमः च तस्य मनसि ईश्वरप्रकाशस्य अलौकिकरूपं नित्यं प्रकाशयति।
यः सच्चिगुरुस्य पुण्यपादकमलसदृशेषु लीनः, भगवतः अक्षयस्रोतः नाम अमृतं पिबति एव। एवं मलिनां प्रज्ञां नाशयति।
सच्चे गुरोः पुण्यपादपद्मेषु लीनः तिष्ठति माया (मम्मन) प्रभावेण अम्लितः तिष्ठति। दुर्लभः एव संसारस्य द्रव्यकर्षणानां त्यागं प्राप्नोति । (६८) ९.