यथा वन्ध्या नपुंसः प्रसवं कर्तुं न शक्नुवन्ति, जलस्य मथनेन घृतं न प्राप्नुयात् ।
यथा कोबरस्य विषं क्षीरं भोजयित्वा न नश्यति, मूलीभक्षणात् मुखात् सुगन्धं न लभ्यते ।
यथा मलभक्षकः काकः मन्सारोवरसरोवरं प्राप्य, मलिनतां प्राप्तुं न शक्नोति इति कारणतः दुःखी भवति यत् सः एतावत् खादितुम् अभ्यस्तः अस्ति; गदश्च मधुरगन्धैः स्नानं दत्तोऽपि रजसा आवर्तयिष्यति।
तथा च अन्यदेवसेवकः सच्चिगुरुसेवायाम् आनन्दं ज्ञातुं न शक्नोति, यतः देवस्य अनुयायिनां दीर्घकालीनाः दुष्टाः च आदतयः न नश्यन्ति। (४४५) ९.