कवित सवैय भाई गुरुदासः

पुटः - 445


ਬਾਂਝ ਬਧੂ ਪੁਰਖੁ ਨਿਪੁੰਸਕ ਨ ਸੰਤਤ ਹੁਇ ਸਲਲ ਬਿਲੋਇ ਕਤ ਮਾਖਨ ਪ੍ਰਗਾਸ ਹੈ ।
बांझ बधू पुरखु निपुंसक न संतत हुइ सलल बिलोइ कत माखन प्रगास है ।

यथा वन्ध्या नपुंसः प्रसवं कर्तुं न शक्नुवन्ति, जलस्य मथनेन घृतं न प्राप्नुयात् ।

ਫਨ ਗਹਿ ਦੁਗਧ ਪੀਆਏ ਨ ਮਿਟਤ ਬਿਖੁ ਮੂਰੀ ਖਾਏ ਮੁਖ ਸੈ ਨ ਪ੍ਰਗਟੇ ਸੁਬਾਸ ਹੈ ।
फन गहि दुगध पीआए न मिटत बिखु मूरी खाए मुख सै न प्रगटे सुबास है ।

यथा कोबरस्य विषं क्षीरं भोजयित्वा न नश्यति, मूलीभक्षणात् मुखात् सुगन्धं न लभ्यते ।

ਮਾਨਸਰ ਪਰ ਬੈਠੇ ਬਾਇਸੁ ਉਦਾਸ ਬਾਸ ਅਰਗਜਾ ਲੇਪੁ ਖਰ ਭਸਮ ਨਿਵਾਸ ਹੈ ।
मानसर पर बैठे बाइसु उदास बास अरगजा लेपु खर भसम निवास है ।

यथा मलभक्षकः काकः मन्सारोवरसरोवरं प्राप्य, मलिनतां प्राप्तुं न शक्नोति इति कारणतः दुःखी भवति यत् सः एतावत् खादितुम् अभ्यस्तः अस्ति; गदश्च मधुरगन्धैः स्नानं दत्तोऽपि रजसा आवर्तयिष्यति।

ਆਂਨ ਦੇਵ ਸੇਵਕ ਨ ਜਾਨੈ ਗੁਰਦੇਵ ਸੇਵ ਕਠਨ ਕੁਟੇਵ ਨ ਮਿਟਤ ਦੇਵ ਦਾਸ ਹੈ ।੪੪੫।
आंन देव सेवक न जानै गुरदेव सेव कठन कुटेव न मिटत देव दास है ।४४५।

तथा च अन्यदेवसेवकः सच्चिगुरुसेवायाम् आनन्दं ज्ञातुं न शक्नोति, यतः देवस्य अनुयायिनां दीर्घकालीनाः दुष्टाः च आदतयः न नश्यन्ति। (४४५) ९.