यथा राज्ञः प्रासादे बहवः राज्ञीः सन्ति, प्रत्येकं विलक्षणसौन्दर्यं, सः तान् प्रत्येकं प्रलोभयति, लाडयति च;
यः पुत्रं जनयति सः प्रासादे उच्चतरं पदं भोज्यते, राज्ञीषु मुख्यः इति घोषितः भवति;
तेषां प्रत्येकस्य प्रासादस्य भोगान् भोक्तुं राज्ञः शय्यायाः भागं ग्रहीतुं च अधिकारः अवसराः च सन्ति;
तथा गुरोः सिक्खाः सच्चिगुरुपराश्रये समागच्छन्ति। आत्मनः हानिः परं यः भगवता सह मिलति सः आध्यात्मिकशान्ति-आराम-क्षेत्रं प्राप्नोति। (१२०) ९.