कवित सवैय भाई गुरुदासः

पुटः - 120


ਜੈਸੇ ਨ੍ਰਿਪ ਧਾਮ ਭਾਮ ਏਕ ਸੈ ਅਧਿਕ ਏਕ ਨਾਇਕ ਅਨੇਕ ਰਾਜਾ ਸਭਨ ਲਡਾਵਈ ।
जैसे न्रिप धाम भाम एक सै अधिक एक नाइक अनेक राजा सभन लडावई ।

यथा राज्ञः प्रासादे बहवः राज्ञीः सन्ति, प्रत्येकं विलक्षणसौन्दर्यं, सः तान् प्रत्येकं प्रलोभयति, लाडयति च;

ਜਨਮਤ ਜਾ ਕੈ ਸੁਤੁ ਵਾਹੀ ਕੈ ਸੁਹਾਗੁ ਭਾਗੁ ਸਕਲ ਰਾਨੀ ਮੈ ਪਟਰਾਨੀ ਸੋ ਕਹਾਵਈ ।
जनमत जा कै सुतु वाही कै सुहागु भागु सकल रानी मै पटरानी सो कहावई ।

यः पुत्रं जनयति सः प्रासादे उच्चतरं पदं भोज्यते, राज्ञीषु मुख्यः इति घोषितः भवति;

ਅਸਨ ਬਸਨ ਸਿਹਜਾਸਨ ਸੰਜੋਗੀ ਸਬੈ ਰਾਜ ਅਧਿਕਾਰੁ ਤਉ ਸਪੂਤੀ ਗ੍ਰਿਹ ਆਵਈ ।
असन बसन सिहजासन संजोगी सबै राज अधिकारु तउ सपूती ग्रिह आवई ।

तेषां प्रत्येकस्य प्रासादस्य भोगान् भोक्तुं राज्ञः शय्यायाः भागं ग्रहीतुं च अधिकारः अवसराः च सन्ति;

ਗੁਰਸਿਖ ਸਬੈ ਗੁਰੁ ਚਰਨਿ ਸਰਨਿ ਲਿਵ ਗੁਰਸਿਖ ਸੰਧਿ ਮਿਲੇ ਨਿਜ ਪਦੁ ਪਾਵਈ ।੧੨੦।
गुरसिख सबै गुरु चरनि सरनि लिव गुरसिख संधि मिले निज पदु पावई ।१२०।

तथा गुरोः सिक्खाः सच्चिगुरुपराश्रये समागच्छन्ति। आत्मनः हानिः परं यः भगवता सह मिलति सः आध्यात्मिकशान्ति-आराम-क्षेत्रं प्राप्नोति। (१२०) ९.