यथा रोगी बहुभिः वैद्यैः वैद्यैः च स्वस्य दुःखं असुविधां च वर्णयित्वा आवश्यकं चिकित्सां याचते, तावत् यावत् सः स्वस्थः भूत्वा स्वस्थः न भवति तावत् सः वेदनायाः कारणेन रोदिति, विलापं च करोति
यथा याचकः भिक्षां अन्वेष्य द्वारे द्वारे भ्रमति, यावत् क्षुधा शान्तं न भवति तावत् सः न तृप्तः भवति।
यथा भार्या भर्तुः विरक्तः शुभक्षणानि शकुनानि अन्विष्य यावद् प्रियः पतिः न मिलति तावत् चञ्चलः तिष्ठति।
तथा च भृङ्गः पद्मपुष्पान् अन्वेष्य अमृतं चूषयन् पेटी-पुष्पे गृहीतः भवति इव भृङ्ग-सदृशः साधकः प्रियेश्वर-सङ्गठन-कामकः अमृत-सदृशं नाम यावत् टी-तः न प्राप्नोति तावत् अन्वेषयति