कवित सवैय भाई गुरुदासः

पुटः - 587


ਜੈਸੇ ਬ੍ਰਿਥਾਵੰਤ ਜੰਤ ਪੂਛੈ ਬੈਦ ਬੈਦ ਪ੍ਰਤਿ ਜੌ ਲੌ ਨ ਮਿਟਤ ਰੋਗ ਤੌ ਲੌ ਬਿਲਲਾਤ ਹੈ ।
जैसे ब्रिथावंत जंत पूछै बैद बैद प्रति जौ लौ न मिटत रोग तौ लौ बिललात है ।

यथा रोगी बहुभिः वैद्यैः वैद्यैः च स्वस्य दुःखं असुविधां च वर्णयित्वा आवश्यकं चिकित्सां याचते, तावत् यावत् सः स्वस्थः भूत्वा स्वस्थः न भवति तावत् सः वेदनायाः कारणेन रोदिति, विलापं च करोति

ਜੈਸੇ ਭੀਖ ਮਾਂਗਤ ਭਿਖਾਰੀ ਘਰਿ ਘਰਿ ਡੋਲੈ ਤੌ ਲੌ ਨਹੀਂ ਆਵੈ ਚੈਨ ਜੌ ਲੌ ਨ ਅਘਾਤ ਹੈ ।
जैसे भीख मांगत भिखारी घरि घरि डोलै तौ लौ नहीं आवै चैन जौ लौ न अघात है ।

यथा याचकः भिक्षां अन्वेष्य द्वारे द्वारे भ्रमति, यावत् क्षुधा शान्तं न भवति तावत् सः न तृप्तः भवति।

ਜੈਸੇ ਬਿਰਹਨੀ ਸੌਨ ਸਗਨ ਲਗਨ ਸੋਧੈ ਜੌ ਲੌ ਨ ਭਤਾਰ ਭੇਟੈ ਤੌ ਲੌ ਅਕੁਲਾਤ ਹੈ ।
जैसे बिरहनी सौन सगन लगन सोधै जौ लौ न भतार भेटै तौ लौ अकुलात है ।

यथा भार्या भर्तुः विरक्तः शुभक्षणानि शकुनानि अन्विष्य यावद् प्रियः पतिः न मिलति तावत् चञ्चलः तिष्ठति।

ਤੈਸੇ ਖੋਜੀ ਖੋਜੈ ਅਲ ਕਮਲ ਕਮਲ ਗਤਿ ਜੌ ਲੌ ਨ ਪਰਮ ਪਦ ਸੰਪਟ ਸਮਾਤ ਹੈ ।੫੮੭।
तैसे खोजी खोजै अल कमल कमल गति जौ लौ न परम पद संपट समात है ।५८७।

तथा च भृङ्गः पद्मपुष्पान् अन्वेष्य अमृतं चूषयन् पेटी-पुष्पे गृहीतः भवति इव भृङ्ग-सदृशः साधकः प्रियेश्वर-सङ्गठन-कामकः अमृत-सदृशं नाम यावत् टी-तः न प्राप्नोति तावत् अन्वेषयति