कवित सवैय भाई गुरुदासः

पुटः - 259


ਗੁਰਮੁਖਿ ਮਾਰਗ ਹੁਇ ਧਾਵਤ ਬਰਜਿ ਰਾਖੇ ਸਹਜ ਬਿਸ੍ਰਾਮ ਧਾਮ ਨਿਹਚਲ ਬਾਸੁ ਹੈ ।
गुरमुखि मारग हुइ धावत बरजि राखे सहज बिस्राम धाम निहचल बासु है ।

गुरुशिक्षणानुसरणं कृत्वा मनसः भ्रमणं गृह्णाति गुरुसचेतनः । एवं स्थिरशान्तसमतावस्थायां जीवितुं समर्थः भवति।

ਚਰਨ ਸਰਨਿ ਰਜ ਰੂਪ ਕੈ ਅਨੂਪ ਊਪ ਦਰਸ ਦਰਸਿ ਸਮਦਰਸਿ ਪ੍ਰਗਾਸੁ ਹੈ ।
चरन सरनि रज रूप कै अनूप ऊप दरस दरसि समदरसि प्रगासु है ।

सच्चिगुरोः शरणम् आगत्य सच्चिगुरुपादानां पवित्रं रजः अनुभूय गुरुचेतनः प्रभासुन्दरः भवति। सच्चिद्गुरुस्य दर्शनं दृष्ट्वा सर्वजीवचिकित्सादुर्लभगुणेन बोधितः क

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਬਜਰ ਕਪਾਟ ਖੁਲੇ ਅਨਹਦ ਨਾਦ ਬਿਸਮਾਦ ਕੋ ਬਿਸਵਾਸੁ ਹੈ ।
सबद सुरति लिव बजर कपाट खुले अनहद नाद बिसमाद को बिसवासु है ।

गुरोः उपदेशानां चैतन्येन सह संयोगेन नामविलीनतायाः साधनेन तस्य अहङ्कारः आत्मप्रतिपादनदम्भः च नश्यति। नाम सिमरनस्य मधुरधुनं श्रुत्वा सः विस्मयकारी अवस्थाम् अनुभवति।

ਅੰਮ੍ਰਿਤ ਬਾਨੀ ਅਲੇਖ ਲੇਖ ਕੇ ਅਲੇਖ ਭਏ ਪਰਦਛਨਾ ਕੈ ਸੁਖ ਦਾਸਨ ਕੇ ਦਾਸ ਹੈ ।੨੫੯।
अंम्रित बानी अलेख लेख के अलेख भए परदछना कै सुख दासन के दास है ।२५९।

गुरुस्य अप्राप्यशिक्षाणां मनसि आत्मसात्य गुरुचेतनः व्यक्तिः ईश्वरस्य समक्षं स्वजीवनस्य लेखानुरूपं दातुं मुक्तः भवति। सच्चिगुरोः प्रदक्षिणेन आध्यात्मिकं आरामं प्राप्नोति। विनयेन वसन् सः सेवकत्वेन सेवते