गुरुशिक्षणानुसरणं कृत्वा मनसः भ्रमणं गृह्णाति गुरुसचेतनः । एवं स्थिरशान्तसमतावस्थायां जीवितुं समर्थः भवति।
सच्चिगुरोः शरणम् आगत्य सच्चिगुरुपादानां पवित्रं रजः अनुभूय गुरुचेतनः प्रभासुन्दरः भवति। सच्चिद्गुरुस्य दर्शनं दृष्ट्वा सर्वजीवचिकित्सादुर्लभगुणेन बोधितः क
गुरोः उपदेशानां चैतन्येन सह संयोगेन नामविलीनतायाः साधनेन तस्य अहङ्कारः आत्मप्रतिपादनदम्भः च नश्यति। नाम सिमरनस्य मधुरधुनं श्रुत्वा सः विस्मयकारी अवस्थाम् अनुभवति।
गुरुस्य अप्राप्यशिक्षाणां मनसि आत्मसात्य गुरुचेतनः व्यक्तिः ईश्वरस्य समक्षं स्वजीवनस्य लेखानुरूपं दातुं मुक्तः भवति। सच्चिगुरोः प्रदक्षिणेन आध्यात्मिकं आरामं प्राप्नोति। विनयेन वसन् सः सेवकत्वेन सेवते